| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्षयितव्या
					bhakṣayitavyā 
		  		 | 
	  			
					
					भक्षयितव्ये
					bhakṣayitavye 
		  		 | 
	  			
					
					भक्षयितव्याः
					bhakṣayitavyāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्षयितव्ये
					bhakṣayitavye 
		  		 | 
	  			
					
					भक्षयितव्ये
					bhakṣayitavye 
		  		 | 
	  			
					
					भक्षयितव्याः
					bhakṣayitavyāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्षयितव्याम्
					bhakṣayitavyām 
		  		 | 
	  			
					
					भक्षयितव्ये
					bhakṣayitavye 
		  		 | 
	  			
					
					भक्षयितव्याः
					bhakṣayitavyāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षयितव्यया
					bhakṣayitavyayā 
		  		 | 
	  			
					
					भक्षयितव्याभ्याम्
					bhakṣayitavyābhyām 
		  		 | 
	  			
					
					भक्षयितव्याभिः
					bhakṣayitavyābhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्षयितव्यायै
					bhakṣayitavyāyai 
		  		 | 
	  			
					
					भक्षयितव्याभ्याम्
					bhakṣayitavyābhyām 
		  		 | 
	  			
					
					भक्षयितव्याभ्यः
					bhakṣayitavyābhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्षयितव्यायाः
					bhakṣayitavyāyāḥ 
		  		 | 
	  			
					
					भक्षयितव्याभ्याम्
					bhakṣayitavyābhyām 
		  		 | 
	  			
					
					भक्षयितव्याभ्यः
					bhakṣayitavyābhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्षयितव्यायाः
					bhakṣayitavyāyāḥ 
		  		 | 
	  			
					
					भक्षयितव्ययोः
					bhakṣayitavyayoḥ 
		  		 | 
	  			
					
					भक्षयितव्यानाम्
					bhakṣayitavyānām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्षयितव्यायाम्
					bhakṣayitavyāyām 
		  		 | 
	  			
					
					भक्षयितव्ययोः
					bhakṣayitavyayoḥ 
		  		 | 
	  			
					
					भक्षयितव्यासु
					bhakṣayitavyāsu 
		  		 |