| Singular | Dual | Plural |
| Nominativo |
भक्षयितव्या
bhakṣayitavyā
|
भक्षयितव्ये
bhakṣayitavye
|
भक्षयितव्याः
bhakṣayitavyāḥ
|
| Vocativo |
भक्षयितव्ये
bhakṣayitavye
|
भक्षयितव्ये
bhakṣayitavye
|
भक्षयितव्याः
bhakṣayitavyāḥ
|
| Acusativo |
भक्षयितव्याम्
bhakṣayitavyām
|
भक्षयितव्ये
bhakṣayitavye
|
भक्षयितव्याः
bhakṣayitavyāḥ
|
| Instrumental |
भक्षयितव्यया
bhakṣayitavyayā
|
भक्षयितव्याभ्याम्
bhakṣayitavyābhyām
|
भक्षयितव्याभिः
bhakṣayitavyābhiḥ
|
| Dativo |
भक्षयितव्यायै
bhakṣayitavyāyai
|
भक्षयितव्याभ्याम्
bhakṣayitavyābhyām
|
भक्षयितव्याभ्यः
bhakṣayitavyābhyaḥ
|
| Ablativo |
भक्षयितव्यायाः
bhakṣayitavyāyāḥ
|
भक्षयितव्याभ्याम्
bhakṣayitavyābhyām
|
भक्षयितव्याभ्यः
bhakṣayitavyābhyaḥ
|
| Genitivo |
भक्षयितव्यायाः
bhakṣayitavyāyāḥ
|
भक्षयितव्ययोः
bhakṣayitavyayoḥ
|
भक्षयितव्यानाम्
bhakṣayitavyānām
|
| Locativo |
भक्षयितव्यायाम्
bhakṣayitavyāyām
|
भक्षयितव्ययोः
bhakṣayitavyayoḥ
|
भक्षयितव्यासु
bhakṣayitavyāsu
|