Sanskrit tools

Sanskrit declension


Declension of भक्षितशेष bhakṣitaśeṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षितशेषः bhakṣitaśeṣaḥ
भक्षितशेषौ bhakṣitaśeṣau
भक्षितशेषाः bhakṣitaśeṣāḥ
Vocative भक्षितशेष bhakṣitaśeṣa
भक्षितशेषौ bhakṣitaśeṣau
भक्षितशेषाः bhakṣitaśeṣāḥ
Accusative भक्षितशेषम् bhakṣitaśeṣam
भक्षितशेषौ bhakṣitaśeṣau
भक्षितशेषान् bhakṣitaśeṣān
Instrumental भक्षितशेषेण bhakṣitaśeṣeṇa
भक्षितशेषाभ्याम् bhakṣitaśeṣābhyām
भक्षितशेषैः bhakṣitaśeṣaiḥ
Dative भक्षितशेषाय bhakṣitaśeṣāya
भक्षितशेषाभ्याम् bhakṣitaśeṣābhyām
भक्षितशेषेभ्यः bhakṣitaśeṣebhyaḥ
Ablative भक्षितशेषात् bhakṣitaśeṣāt
भक्षितशेषाभ्याम् bhakṣitaśeṣābhyām
भक्षितशेषेभ्यः bhakṣitaśeṣebhyaḥ
Genitive भक्षितशेषस्य bhakṣitaśeṣasya
भक्षितशेषयोः bhakṣitaśeṣayoḥ
भक्षितशेषाणाम् bhakṣitaśeṣāṇām
Locative भक्षितशेषे bhakṣitaśeṣe
भक्षितशेषयोः bhakṣitaśeṣayoḥ
भक्षितशेषेषु bhakṣitaśeṣeṣu