| Singular | Dual | Plural |
Nominative |
भक्षितशेषः
bhakṣitaśeṣaḥ
|
भक्षितशेषौ
bhakṣitaśeṣau
|
भक्षितशेषाः
bhakṣitaśeṣāḥ
|
Vocative |
भक्षितशेष
bhakṣitaśeṣa
|
भक्षितशेषौ
bhakṣitaśeṣau
|
भक्षितशेषाः
bhakṣitaśeṣāḥ
|
Accusative |
भक्षितशेषम्
bhakṣitaśeṣam
|
भक्षितशेषौ
bhakṣitaśeṣau
|
भक्षितशेषान्
bhakṣitaśeṣān
|
Instrumental |
भक्षितशेषेण
bhakṣitaśeṣeṇa
|
भक्षितशेषाभ्याम्
bhakṣitaśeṣābhyām
|
भक्षितशेषैः
bhakṣitaśeṣaiḥ
|
Dative |
भक्षितशेषाय
bhakṣitaśeṣāya
|
भक्षितशेषाभ्याम्
bhakṣitaśeṣābhyām
|
भक्षितशेषेभ्यः
bhakṣitaśeṣebhyaḥ
|
Ablative |
भक्षितशेषात्
bhakṣitaśeṣāt
|
भक्षितशेषाभ्याम्
bhakṣitaśeṣābhyām
|
भक्षितशेषेभ्यः
bhakṣitaśeṣebhyaḥ
|
Genitive |
भक्षितशेषस्य
bhakṣitaśeṣasya
|
भक्षितशेषयोः
bhakṣitaśeṣayoḥ
|
भक्षितशेषाणाम्
bhakṣitaśeṣāṇām
|
Locative |
भक्षितशेषे
bhakṣitaśeṣe
|
भक्षितशेषयोः
bhakṣitaśeṣayoḥ
|
भक्षितशेषेषु
bhakṣitaśeṣeṣu
|