Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: भक्षितशेष bhakṣitaśeṣa, m.

Hivatkozás(ok) (angolul): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset भक्षितशेषः bhakṣitaśeṣaḥ
भक्षितशेषौ bhakṣitaśeṣau
भक्षितशेषाः bhakṣitaśeṣāḥ
Megszólító eset भक्षितशेष bhakṣitaśeṣa
भक्षितशेषौ bhakṣitaśeṣau
भक्षितशेषाः bhakṣitaśeṣāḥ
Tárgyeset भक्षितशेषम् bhakṣitaśeṣam
भक्षितशेषौ bhakṣitaśeṣau
भक्षितशेषान् bhakṣitaśeṣān
Eszközhatározó eset भक्षितशेषेण bhakṣitaśeṣeṇa
भक्षितशेषाभ्याम् bhakṣitaśeṣābhyām
भक्षितशेषैः bhakṣitaśeṣaiḥ
Részeshatározó eset भक्षितशेषाय bhakṣitaśeṣāya
भक्षितशेषाभ्याम् bhakṣitaśeṣābhyām
भक्षितशेषेभ्यः bhakṣitaśeṣebhyaḥ
Ablatív eset भक्षितशेषात् bhakṣitaśeṣāt
भक्षितशेषाभ्याम् bhakṣitaśeṣābhyām
भक्षितशेषेभ्यः bhakṣitaśeṣebhyaḥ
Birtokos eset भक्षितशेषस्य bhakṣitaśeṣasya
भक्षितशेषयोः bhakṣitaśeṣayoḥ
भक्षितशेषाणाम् bhakṣitaśeṣāṇām
Helyhatározói eset भक्षितशेषे bhakṣitaśeṣe
भक्षितशेषयोः bhakṣitaśeṣayoḥ
भक्षितशेषेषु bhakṣitaśeṣeṣu