Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्षितशेष bhakṣitaśeṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्षितशेषः bhakṣitaśeṣaḥ
भक्षितशेषौ bhakṣitaśeṣau
भक्षितशेषाः bhakṣitaśeṣāḥ
Vocativo भक्षितशेष bhakṣitaśeṣa
भक्षितशेषौ bhakṣitaśeṣau
भक्षितशेषाः bhakṣitaśeṣāḥ
Acusativo भक्षितशेषम् bhakṣitaśeṣam
भक्षितशेषौ bhakṣitaśeṣau
भक्षितशेषान् bhakṣitaśeṣān
Instrumental भक्षितशेषेण bhakṣitaśeṣeṇa
भक्षितशेषाभ्याम् bhakṣitaśeṣābhyām
भक्षितशेषैः bhakṣitaśeṣaiḥ
Dativo भक्षितशेषाय bhakṣitaśeṣāya
भक्षितशेषाभ्याम् bhakṣitaśeṣābhyām
भक्षितशेषेभ्यः bhakṣitaśeṣebhyaḥ
Ablativo भक्षितशेषात् bhakṣitaśeṣāt
भक्षितशेषाभ्याम् bhakṣitaśeṣābhyām
भक्षितशेषेभ्यः bhakṣitaśeṣebhyaḥ
Genitivo भक्षितशेषस्य bhakṣitaśeṣasya
भक्षितशेषयोः bhakṣitaśeṣayoḥ
भक्षितशेषाणाम् bhakṣitaśeṣāṇām
Locativo भक्षितशेषे bhakṣitaśeṣe
भक्षितशेषयोः bhakṣitaśeṣayoḥ
भक्षितशेषेषु bhakṣitaśeṣeṣu