| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्षितशेषः
					bhakṣitaśeṣaḥ 
		  		 | 
	  			
					
					भक्षितशेषौ
					bhakṣitaśeṣau 
		  		 | 
	  			
					
					भक्षितशेषाः
					bhakṣitaśeṣāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्षितशेष
					bhakṣitaśeṣa 
		  		 | 
	  			
					
					भक्षितशेषौ
					bhakṣitaśeṣau 
		  		 | 
	  			
					
					भक्षितशेषाः
					bhakṣitaśeṣāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्षितशेषम्
					bhakṣitaśeṣam 
		  		 | 
	  			
					
					भक्षितशेषौ
					bhakṣitaśeṣau 
		  		 | 
	  			
					
					भक्षितशेषान्
					bhakṣitaśeṣān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षितशेषेण
					bhakṣitaśeṣeṇa 
		  		 | 
	  			
					
					भक्षितशेषाभ्याम्
					bhakṣitaśeṣābhyām 
		  		 | 
	  			
					
					भक्षितशेषैः
					bhakṣitaśeṣaiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्षितशेषाय
					bhakṣitaśeṣāya 
		  		 | 
	  			
					
					भक्षितशेषाभ्याम्
					bhakṣitaśeṣābhyām 
		  		 | 
	  			
					
					भक्षितशेषेभ्यः
					bhakṣitaśeṣebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्षितशेषात्
					bhakṣitaśeṣāt 
		  		 | 
	  			
					
					भक्षितशेषाभ्याम्
					bhakṣitaśeṣābhyām 
		  		 | 
	  			
					
					भक्षितशेषेभ्यः
					bhakṣitaśeṣebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्षितशेषस्य
					bhakṣitaśeṣasya 
		  		 | 
	  			
					
					भक्षितशेषयोः
					bhakṣitaśeṣayoḥ 
		  		 | 
	  			
					
					भक्षितशेषाणाम्
					bhakṣitaśeṣāṇām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्षितशेषे
					bhakṣitaśeṣe 
		  		 | 
	  			
					
					भक्षितशेषयोः
					bhakṣitaśeṣayoḥ 
		  		 | 
	  			
					
					भक्षितशेषेषु
					bhakṣitaśeṣeṣu 
		  		 |