Sanskrit tools

Sanskrit declension


Declension of भक्षिवन् bhakṣivan, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative भक्षिव bhakṣiva
भक्षिव्णी bhakṣivṇī
भक्षिवणी bhakṣivaṇī
भक्षिवाणि bhakṣivāṇi
Vocative भक्षिव bhakṣiva
भक्षिवन् bhakṣivan
भक्षिव्णी bhakṣivṇī
भक्षिवणी bhakṣivaṇī
भक्षिवाणि bhakṣivāṇi
Accusative भक्षिव bhakṣiva
भक्षिव्णी bhakṣivṇī
भक्षिवणी bhakṣivaṇī
भक्षिवाणि bhakṣivāṇi
Instrumental भक्षिव्णा bhakṣivṇā
भक्षिवभ्याम् bhakṣivabhyām
भक्षिवभिः bhakṣivabhiḥ
Dative भक्षिव्णे bhakṣivṇe
भक्षिवभ्याम् bhakṣivabhyām
भक्षिवभ्यः bhakṣivabhyaḥ
Ablative भक्षिव्णः bhakṣivṇaḥ
भक्षिवभ्याम् bhakṣivabhyām
भक्षिवभ्यः bhakṣivabhyaḥ
Genitive भक्षिव्णः bhakṣivṇaḥ
भक्षिव्णोः bhakṣivṇoḥ
भक्षिव्णाम् bhakṣivṇām
Locative भक्षिव्णि bhakṣivṇi
भक्षिवण्-इ bhakṣivaṇ-i
भक्षिव्णोः bhakṣivṇoḥ
भक्षिवसु bhakṣivasu