Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्षिवन् bhakṣivan, n.

Referencia(s) (en inglés): Müller p. 86, §191 - .
SingularDualPlural
Nominativo भक्षिव bhakṣiva
भक्षिव्णी bhakṣivṇī
भक्षिवणी bhakṣivaṇī
भक्षिवाणि bhakṣivāṇi
Vocativo भक्षिव bhakṣiva
भक्षिवन् bhakṣivan
भक्षिव्णी bhakṣivṇī
भक्षिवणी bhakṣivaṇī
भक्षिवाणि bhakṣivāṇi
Acusativo भक्षिव bhakṣiva
भक्षिव्णी bhakṣivṇī
भक्षिवणी bhakṣivaṇī
भक्षिवाणि bhakṣivāṇi
Instrumental भक्षिव्णा bhakṣivṇā
भक्षिवभ्याम् bhakṣivabhyām
भक्षिवभिः bhakṣivabhiḥ
Dativo भक्षिव्णे bhakṣivṇe
भक्षिवभ्याम् bhakṣivabhyām
भक्षिवभ्यः bhakṣivabhyaḥ
Ablativo भक्षिव्णः bhakṣivṇaḥ
भक्षिवभ्याम् bhakṣivabhyām
भक्षिवभ्यः bhakṣivabhyaḥ
Genitivo भक्षिव्णः bhakṣivṇaḥ
भक्षिव्णोः bhakṣivṇoḥ
भक्षिव्णाम् bhakṣivṇām
Locativo भक्षिव्णि bhakṣivṇi
भक्षिवण्-इ bhakṣivaṇ-i
भक्षिव्णोः bhakṣivṇoḥ
भक्षिवसु bhakṣivasu