| Singular | Dual | Plural | |
| Nominativo | 
					
					भक्षिव
					bhakṣiva | 
	  			
					
					भक्षिव्णी
					bhakṣivṇī भक्षिवणी bhakṣivaṇī  | 
	  			
					
					भक्षिवाणि
					bhakṣivāṇi | 
	        
| Vocativo | 
					
					भक्षिव
					bhakṣiva भक्षिवन् bhakṣivan  | 
	  			
					
					भक्षिव्णी
					bhakṣivṇī भक्षिवणी bhakṣivaṇī  | 
	  			
					
					भक्षिवाणि
					bhakṣivāṇi | 
	        
| Acusativo | 
					
					भक्षिव
					bhakṣiva | 
	  			
					
					भक्षिव्णी
					bhakṣivṇī भक्षिवणी bhakṣivaṇī  | 
	  			
					
					भक्षिवाणि
					bhakṣivāṇi | 
	        
| Instrumental | 
					
					भक्षिव्णा
					bhakṣivṇā | 
	  			
					
					भक्षिवभ्याम्
					bhakṣivabhyām | 
	  			
					
					भक्षिवभिः
					bhakṣivabhiḥ | 
	        
| Dativo | 
					
					भक्षिव्णे
					bhakṣivṇe | 
	  			
					
					भक्षिवभ्याम्
					bhakṣivabhyām | 
	  			
					
					भक्षिवभ्यः
					bhakṣivabhyaḥ | 
	        
| Ablativo | 
					
					भक्षिव्णः
					bhakṣivṇaḥ | 
	  			
					
					भक्षिवभ्याम्
					bhakṣivabhyām | 
	  			
					
					भक्षिवभ्यः
					bhakṣivabhyaḥ | 
	        
| Genitivo | 
					
					भक्षिव्णः
					bhakṣivṇaḥ | 
	  			
					
					भक्षिव्णोः
					bhakṣivṇoḥ | 
	  			
					
					भक्षिव्णाम्
					bhakṣivṇām | 
	        
| Locativo | 
					
					भक्षिव्णि
					bhakṣivṇi भक्षिवण्-इ bhakṣivaṇ-i  | 
	  			
					
					भक्षिव्णोः
					bhakṣivṇoḥ | 
	  			
					
					भक्षिवसु
					bhakṣivasu |