| Singular | Dual | Plural |
Nominative |
भक्ष्यबीजः
bhakṣyabījaḥ
|
भक्ष्यबीजौ
bhakṣyabījau
|
भक्ष्यबीजाः
bhakṣyabījāḥ
|
Vocative |
भक्ष्यबीज
bhakṣyabīja
|
भक्ष्यबीजौ
bhakṣyabījau
|
भक्ष्यबीजाः
bhakṣyabījāḥ
|
Accusative |
भक्ष्यबीजम्
bhakṣyabījam
|
भक्ष्यबीजौ
bhakṣyabījau
|
भक्ष्यबीजान्
bhakṣyabījān
|
Instrumental |
भक्ष्यबीजेन
bhakṣyabījena
|
भक्ष्यबीजाभ्याम्
bhakṣyabījābhyām
|
भक्ष्यबीजैः
bhakṣyabījaiḥ
|
Dative |
भक्ष्यबीजाय
bhakṣyabījāya
|
भक्ष्यबीजाभ्याम्
bhakṣyabījābhyām
|
भक्ष्यबीजेभ्यः
bhakṣyabījebhyaḥ
|
Ablative |
भक्ष्यबीजात्
bhakṣyabījāt
|
भक्ष्यबीजाभ्याम्
bhakṣyabījābhyām
|
भक्ष्यबीजेभ्यः
bhakṣyabījebhyaḥ
|
Genitive |
भक्ष्यबीजस्य
bhakṣyabījasya
|
भक्ष्यबीजयोः
bhakṣyabījayoḥ
|
भक्ष्यबीजानाम्
bhakṣyabījānām
|
Locative |
भक्ष्यबीजे
bhakṣyabīje
|
भक्ष्यबीजयोः
bhakṣyabījayoḥ
|
भक्ष्यबीजेषु
bhakṣyabījeṣu
|