Sanskrit tools

Sanskrit declension


Declension of भक्ष्यबीज bhakṣyabīja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ष्यबीजः bhakṣyabījaḥ
भक्ष्यबीजौ bhakṣyabījau
भक्ष्यबीजाः bhakṣyabījāḥ
Vocative भक्ष्यबीज bhakṣyabīja
भक्ष्यबीजौ bhakṣyabījau
भक्ष्यबीजाः bhakṣyabījāḥ
Accusative भक्ष्यबीजम् bhakṣyabījam
भक्ष्यबीजौ bhakṣyabījau
भक्ष्यबीजान् bhakṣyabījān
Instrumental भक्ष्यबीजेन bhakṣyabījena
भक्ष्यबीजाभ्याम् bhakṣyabījābhyām
भक्ष्यबीजैः bhakṣyabījaiḥ
Dative भक्ष्यबीजाय bhakṣyabījāya
भक्ष्यबीजाभ्याम् bhakṣyabījābhyām
भक्ष्यबीजेभ्यः bhakṣyabījebhyaḥ
Ablative भक्ष्यबीजात् bhakṣyabījāt
भक्ष्यबीजाभ्याम् bhakṣyabījābhyām
भक्ष्यबीजेभ्यः bhakṣyabījebhyaḥ
Genitive भक्ष्यबीजस्य bhakṣyabījasya
भक्ष्यबीजयोः bhakṣyabījayoḥ
भक्ष्यबीजानाम् bhakṣyabījānām
Locative भक्ष्यबीजे bhakṣyabīje
भक्ष्यबीजयोः bhakṣyabījayoḥ
भक्ष्यबीजेषु bhakṣyabījeṣu