| Singular | Dual | Plural |
| Nominativo |
भक्ष्यबीजः
bhakṣyabījaḥ
|
भक्ष्यबीजौ
bhakṣyabījau
|
भक्ष्यबीजाः
bhakṣyabījāḥ
|
| Vocativo |
भक्ष्यबीज
bhakṣyabīja
|
भक्ष्यबीजौ
bhakṣyabījau
|
भक्ष्यबीजाः
bhakṣyabījāḥ
|
| Acusativo |
भक्ष्यबीजम्
bhakṣyabījam
|
भक्ष्यबीजौ
bhakṣyabījau
|
भक्ष्यबीजान्
bhakṣyabījān
|
| Instrumental |
भक्ष्यबीजेन
bhakṣyabījena
|
भक्ष्यबीजाभ्याम्
bhakṣyabījābhyām
|
भक्ष्यबीजैः
bhakṣyabījaiḥ
|
| Dativo |
भक्ष्यबीजाय
bhakṣyabījāya
|
भक्ष्यबीजाभ्याम्
bhakṣyabījābhyām
|
भक्ष्यबीजेभ्यः
bhakṣyabījebhyaḥ
|
| Ablativo |
भक्ष्यबीजात्
bhakṣyabījāt
|
भक्ष्यबीजाभ्याम्
bhakṣyabījābhyām
|
भक्ष्यबीजेभ्यः
bhakṣyabījebhyaḥ
|
| Genitivo |
भक्ष्यबीजस्य
bhakṣyabījasya
|
भक्ष्यबीजयोः
bhakṣyabījayoḥ
|
भक्ष्यबीजानाम्
bhakṣyabījānām
|
| Locativo |
भक्ष्यबीजे
bhakṣyabīje
|
भक्ष्यबीजयोः
bhakṣyabījayoḥ
|
भक्ष्यबीजेषु
bhakṣyabījeṣu
|