| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्ष्यबीजः
					bhakṣyabījaḥ 
		  		 | 
	  			
					
					भक्ष्यबीजौ
					bhakṣyabījau 
		  		 | 
	  			
					
					भक्ष्यबीजाः
					bhakṣyabījāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्ष्यबीज
					bhakṣyabīja 
		  		 | 
	  			
					
					भक्ष्यबीजौ
					bhakṣyabījau 
		  		 | 
	  			
					
					भक्ष्यबीजाः
					bhakṣyabījāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्ष्यबीजम्
					bhakṣyabījam 
		  		 | 
	  			
					
					भक्ष्यबीजौ
					bhakṣyabījau 
		  		 | 
	  			
					
					भक्ष्यबीजान्
					bhakṣyabījān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्ष्यबीजेन
					bhakṣyabījena 
		  		 | 
	  			
					
					भक्ष्यबीजाभ्याम्
					bhakṣyabījābhyām 
		  		 | 
	  			
					
					भक्ष्यबीजैः
					bhakṣyabījaiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्ष्यबीजाय
					bhakṣyabījāya 
		  		 | 
	  			
					
					भक्ष्यबीजाभ्याम्
					bhakṣyabījābhyām 
		  		 | 
	  			
					
					भक्ष्यबीजेभ्यः
					bhakṣyabījebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्ष्यबीजात्
					bhakṣyabījāt 
		  		 | 
	  			
					
					भक्ष्यबीजाभ्याम्
					bhakṣyabījābhyām 
		  		 | 
	  			
					
					भक्ष्यबीजेभ्यः
					bhakṣyabījebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्ष्यबीजस्य
					bhakṣyabījasya 
		  		 | 
	  			
					
					भक्ष्यबीजयोः
					bhakṣyabījayoḥ 
		  		 | 
	  			
					
					भक्ष्यबीजानाम्
					bhakṣyabījānām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्ष्यबीजे
					bhakṣyabīje 
		  		 | 
	  			
					
					भक्ष्यबीजयोः
					bhakṣyabījayoḥ 
		  		 | 
	  			
					
					भक्ष्यबीजेषु
					bhakṣyabījeṣu 
		  		 |