| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्ष्यभक्षकः
					bhakṣyabhakṣakaḥ 
		  		 | 
	  			
					
					भक्ष्यभक्षकौ
					bhakṣyabhakṣakau 
		  		 | 
	  			
					
					भक्ष्यभक्षकाः
					bhakṣyabhakṣakāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्ष्यभक्षक
					bhakṣyabhakṣaka 
		  		 | 
	  			
					
					भक्ष्यभक्षकौ
					bhakṣyabhakṣakau 
		  		 | 
	  			
					
					भक्ष्यभक्षकाः
					bhakṣyabhakṣakāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्ष्यभक्षकम्
					bhakṣyabhakṣakam 
		  		 | 
	  			
					
					भक्ष्यभक्षकौ
					bhakṣyabhakṣakau 
		  		 | 
	  			
					
					भक्ष्यभक्षकान्
					bhakṣyabhakṣakān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्ष्यभक्षकेण
					bhakṣyabhakṣakeṇa 
		  		 | 
	  			
					
					भक्ष्यभक्षकाभ्याम्
					bhakṣyabhakṣakābhyām 
		  		 | 
	  			
					
					भक्ष्यभक्षकैः
					bhakṣyabhakṣakaiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्ष्यभक्षकाय
					bhakṣyabhakṣakāya 
		  		 | 
	  			
					
					भक्ष्यभक्षकाभ्याम्
					bhakṣyabhakṣakābhyām 
		  		 | 
	  			
					
					भक्ष्यभक्षकेभ्यः
					bhakṣyabhakṣakebhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्ष्यभक्षकात्
					bhakṣyabhakṣakāt 
		  		 | 
	  			
					
					भक्ष्यभक्षकाभ्याम्
					bhakṣyabhakṣakābhyām 
		  		 | 
	  			
					
					भक्ष्यभक्षकेभ्यः
					bhakṣyabhakṣakebhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्ष्यभक्षकस्य
					bhakṣyabhakṣakasya 
		  		 | 
	  			
					
					भक्ष्यभक्षकयोः
					bhakṣyabhakṣakayoḥ 
		  		 | 
	  			
					
					भक्ष्यभक्षकाणाम्
					bhakṣyabhakṣakāṇām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्ष्यभक्षके
					bhakṣyabhakṣake 
		  		 | 
	  			
					
					भक्ष्यभक्षकयोः
					bhakṣyabhakṣakayoḥ 
		  		 | 
	  			
					
					भक्ष्यभक्षकेषु
					bhakṣyabhakṣakeṣu 
		  		 |