| Singular | Dual | Plural |
Nominative |
भक्ष्यभक्षकः
bhakṣyabhakṣakaḥ
|
भक्ष्यभक्षकौ
bhakṣyabhakṣakau
|
भक्ष्यभक्षकाः
bhakṣyabhakṣakāḥ
|
Vocative |
भक्ष्यभक्षक
bhakṣyabhakṣaka
|
भक्ष्यभक्षकौ
bhakṣyabhakṣakau
|
भक्ष्यभक्षकाः
bhakṣyabhakṣakāḥ
|
Accusative |
भक्ष्यभक्षकम्
bhakṣyabhakṣakam
|
भक्ष्यभक्षकौ
bhakṣyabhakṣakau
|
भक्ष्यभक्षकान्
bhakṣyabhakṣakān
|
Instrumental |
भक्ष्यभक्षकेण
bhakṣyabhakṣakeṇa
|
भक्ष्यभक्षकाभ्याम्
bhakṣyabhakṣakābhyām
|
भक्ष्यभक्षकैः
bhakṣyabhakṣakaiḥ
|
Dative |
भक्ष्यभक्षकाय
bhakṣyabhakṣakāya
|
भक्ष्यभक्षकाभ्याम्
bhakṣyabhakṣakābhyām
|
भक्ष्यभक्षकेभ्यः
bhakṣyabhakṣakebhyaḥ
|
Ablative |
भक्ष्यभक्षकात्
bhakṣyabhakṣakāt
|
भक्ष्यभक्षकाभ्याम्
bhakṣyabhakṣakābhyām
|
भक्ष्यभक्षकेभ्यः
bhakṣyabhakṣakebhyaḥ
|
Genitive |
भक्ष्यभक्षकस्य
bhakṣyabhakṣakasya
|
भक्ष्यभक्षकयोः
bhakṣyabhakṣakayoḥ
|
भक्ष्यभक्षकाणाम्
bhakṣyabhakṣakāṇām
|
Locative |
भक्ष्यभक्षके
bhakṣyabhakṣake
|
भक्ष्यभक्षकयोः
bhakṣyabhakṣakayoḥ
|
भक्ष्यभक्षकेषु
bhakṣyabhakṣakeṣu
|