| Singular | Dual | Plural |
| Nominativo |
भक्ष्यभक्षकः
bhakṣyabhakṣakaḥ
|
भक्ष्यभक्षकौ
bhakṣyabhakṣakau
|
भक्ष्यभक्षकाः
bhakṣyabhakṣakāḥ
|
| Vocativo |
भक्ष्यभक्षक
bhakṣyabhakṣaka
|
भक्ष्यभक्षकौ
bhakṣyabhakṣakau
|
भक्ष्यभक्षकाः
bhakṣyabhakṣakāḥ
|
| Acusativo |
भक्ष्यभक्षकम्
bhakṣyabhakṣakam
|
भक्ष्यभक्षकौ
bhakṣyabhakṣakau
|
भक्ष्यभक्षकान्
bhakṣyabhakṣakān
|
| Instrumental |
भक्ष्यभक्षकेण
bhakṣyabhakṣakeṇa
|
भक्ष्यभक्षकाभ्याम्
bhakṣyabhakṣakābhyām
|
भक्ष्यभक्षकैः
bhakṣyabhakṣakaiḥ
|
| Dativo |
भक्ष्यभक्षकाय
bhakṣyabhakṣakāya
|
भक्ष्यभक्षकाभ्याम्
bhakṣyabhakṣakābhyām
|
भक्ष्यभक्षकेभ्यः
bhakṣyabhakṣakebhyaḥ
|
| Ablativo |
भक्ष्यभक्षकात्
bhakṣyabhakṣakāt
|
भक्ष्यभक्षकाभ्याम्
bhakṣyabhakṣakābhyām
|
भक्ष्यभक्षकेभ्यः
bhakṣyabhakṣakebhyaḥ
|
| Genitivo |
भक्ष्यभक्षकस्य
bhakṣyabhakṣakasya
|
भक्ष्यभक्षकयोः
bhakṣyabhakṣakayoḥ
|
भक्ष्यभक्षकाणाम्
bhakṣyabhakṣakāṇām
|
| Locativo |
भक्ष्यभक्षके
bhakṣyabhakṣake
|
भक्ष्यभक्षकयोः
bhakṣyabhakṣakayoḥ
|
भक्ष्यभक्षकेषु
bhakṣyabhakṣakeṣu
|