Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भक्ष्यभक्षक bhakṣyabhakṣaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्ष्यभक्षकः bhakṣyabhakṣakaḥ
भक्ष्यभक्षकौ bhakṣyabhakṣakau
भक्ष्यभक्षकाः bhakṣyabhakṣakāḥ
Vocativo भक्ष्यभक्षक bhakṣyabhakṣaka
भक्ष्यभक्षकौ bhakṣyabhakṣakau
भक्ष्यभक्षकाः bhakṣyabhakṣakāḥ
Acusativo भक्ष्यभक्षकम् bhakṣyabhakṣakam
भक्ष्यभक्षकौ bhakṣyabhakṣakau
भक्ष्यभक्षकान् bhakṣyabhakṣakān
Instrumental भक्ष्यभक्षकेण bhakṣyabhakṣakeṇa
भक्ष्यभक्षकाभ्याम् bhakṣyabhakṣakābhyām
भक्ष्यभक्षकैः bhakṣyabhakṣakaiḥ
Dativo भक्ष्यभक्षकाय bhakṣyabhakṣakāya
भक्ष्यभक्षकाभ्याम् bhakṣyabhakṣakābhyām
भक्ष्यभक्षकेभ्यः bhakṣyabhakṣakebhyaḥ
Ablativo भक्ष्यभक्षकात् bhakṣyabhakṣakāt
भक्ष्यभक्षकाभ्याम् bhakṣyabhakṣakābhyām
भक्ष्यभक्षकेभ्यः bhakṣyabhakṣakebhyaḥ
Genitivo भक्ष्यभक्षकस्य bhakṣyabhakṣakasya
भक्ष्यभक्षकयोः bhakṣyabhakṣakayoḥ
भक्ष्यभक्षकाणाम् bhakṣyabhakṣakāṇām
Locativo भक्ष्यभक्षके bhakṣyabhakṣake
भक्ष्यभक्षकयोः bhakṣyabhakṣakayoḥ
भक्ष्यभक्षकेषु bhakṣyabhakṣakeṣu