Sanskrit tools

Sanskrit declension


Declension of भक्ष्यभोज्यविहारवती bhakṣyabhojyavihāravatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भक्ष्यभोज्यविहारवती bhakṣyabhojyavihāravatī
भक्ष्यभोज्यविहारवत्यौ bhakṣyabhojyavihāravatyau
भक्ष्यभोज्यविहारवत्यः bhakṣyabhojyavihāravatyaḥ
Vocative भक्ष्यभोज्यविहारवति bhakṣyabhojyavihāravati
भक्ष्यभोज्यविहारवत्यौ bhakṣyabhojyavihāravatyau
भक्ष्यभोज्यविहारवत्यः bhakṣyabhojyavihāravatyaḥ
Accusative भक्ष्यभोज्यविहारवतीम् bhakṣyabhojyavihāravatīm
भक्ष्यभोज्यविहारवत्यौ bhakṣyabhojyavihāravatyau
भक्ष्यभोज्यविहारवतीः bhakṣyabhojyavihāravatīḥ
Instrumental भक्ष्यभोज्यविहारवत्या bhakṣyabhojyavihāravatyā
भक्ष्यभोज्यविहारवतीभ्याम् bhakṣyabhojyavihāravatībhyām
भक्ष्यभोज्यविहारवतीभिः bhakṣyabhojyavihāravatībhiḥ
Dative भक्ष्यभोज्यविहारवत्यै bhakṣyabhojyavihāravatyai
भक्ष्यभोज्यविहारवतीभ्याम् bhakṣyabhojyavihāravatībhyām
भक्ष्यभोज्यविहारवतीभ्यः bhakṣyabhojyavihāravatībhyaḥ
Ablative भक्ष्यभोज्यविहारवत्याः bhakṣyabhojyavihāravatyāḥ
भक्ष्यभोज्यविहारवतीभ्याम् bhakṣyabhojyavihāravatībhyām
भक्ष्यभोज्यविहारवतीभ्यः bhakṣyabhojyavihāravatībhyaḥ
Genitive भक्ष्यभोज्यविहारवत्याः bhakṣyabhojyavihāravatyāḥ
भक्ष्यभोज्यविहारवत्योः bhakṣyabhojyavihāravatyoḥ
भक्ष्यभोज्यविहारवतीनाम् bhakṣyabhojyavihāravatīnām
Locative भक्ष्यभोज्यविहारवत्याम् bhakṣyabhojyavihāravatyām
भक्ष्यभोज्यविहारवत्योः bhakṣyabhojyavihāravatyoḥ
भक्ष्यभोज्यविहारवतीषु bhakṣyabhojyavihāravatīṣu