| Singular | Dual | Plural |
Nominative |
भक्ष्यभोज्यविहारवती
bhakṣyabhojyavihāravatī
|
भक्ष्यभोज्यविहारवत्यौ
bhakṣyabhojyavihāravatyau
|
भक्ष्यभोज्यविहारवत्यः
bhakṣyabhojyavihāravatyaḥ
|
Vocative |
भक्ष्यभोज्यविहारवति
bhakṣyabhojyavihāravati
|
भक्ष्यभोज्यविहारवत्यौ
bhakṣyabhojyavihāravatyau
|
भक्ष्यभोज्यविहारवत्यः
bhakṣyabhojyavihāravatyaḥ
|
Accusative |
भक्ष्यभोज्यविहारवतीम्
bhakṣyabhojyavihāravatīm
|
भक्ष्यभोज्यविहारवत्यौ
bhakṣyabhojyavihāravatyau
|
भक्ष्यभोज्यविहारवतीः
bhakṣyabhojyavihāravatīḥ
|
Instrumental |
भक्ष्यभोज्यविहारवत्या
bhakṣyabhojyavihāravatyā
|
भक्ष्यभोज्यविहारवतीभ्याम्
bhakṣyabhojyavihāravatībhyām
|
भक्ष्यभोज्यविहारवतीभिः
bhakṣyabhojyavihāravatībhiḥ
|
Dative |
भक्ष्यभोज्यविहारवत्यै
bhakṣyabhojyavihāravatyai
|
भक्ष्यभोज्यविहारवतीभ्याम्
bhakṣyabhojyavihāravatībhyām
|
भक्ष्यभोज्यविहारवतीभ्यः
bhakṣyabhojyavihāravatībhyaḥ
|
Ablative |
भक्ष्यभोज्यविहारवत्याः
bhakṣyabhojyavihāravatyāḥ
|
भक्ष्यभोज्यविहारवतीभ्याम्
bhakṣyabhojyavihāravatībhyām
|
भक्ष्यभोज्यविहारवतीभ्यः
bhakṣyabhojyavihāravatībhyaḥ
|
Genitive |
भक्ष्यभोज्यविहारवत्याः
bhakṣyabhojyavihāravatyāḥ
|
भक्ष्यभोज्यविहारवत्योः
bhakṣyabhojyavihāravatyoḥ
|
भक्ष्यभोज्यविहारवतीनाम्
bhakṣyabhojyavihāravatīnām
|
Locative |
भक्ष्यभोज्यविहारवत्याम्
bhakṣyabhojyavihāravatyām
|
भक्ष्यभोज्यविहारवत्योः
bhakṣyabhojyavihāravatyoḥ
|
भक्ष्यभोज्यविहारवतीषु
bhakṣyabhojyavihāravatīṣu
|