| Singular | Dual | Plural |
Nominativo |
भक्ष्यभोज्यविहारवती
bhakṣyabhojyavihāravatī
|
भक्ष्यभोज्यविहारवत्यौ
bhakṣyabhojyavihāravatyau
|
भक्ष्यभोज्यविहारवत्यः
bhakṣyabhojyavihāravatyaḥ
|
Vocativo |
भक्ष्यभोज्यविहारवति
bhakṣyabhojyavihāravati
|
भक्ष्यभोज्यविहारवत्यौ
bhakṣyabhojyavihāravatyau
|
भक्ष्यभोज्यविहारवत्यः
bhakṣyabhojyavihāravatyaḥ
|
Acusativo |
भक्ष्यभोज्यविहारवतीम्
bhakṣyabhojyavihāravatīm
|
भक्ष्यभोज्यविहारवत्यौ
bhakṣyabhojyavihāravatyau
|
भक्ष्यभोज्यविहारवतीः
bhakṣyabhojyavihāravatīḥ
|
Instrumental |
भक्ष्यभोज्यविहारवत्या
bhakṣyabhojyavihāravatyā
|
भक्ष्यभोज्यविहारवतीभ्याम्
bhakṣyabhojyavihāravatībhyām
|
भक्ष्यभोज्यविहारवतीभिः
bhakṣyabhojyavihāravatībhiḥ
|
Dativo |
भक्ष्यभोज्यविहारवत्यै
bhakṣyabhojyavihāravatyai
|
भक्ष्यभोज्यविहारवतीभ्याम्
bhakṣyabhojyavihāravatībhyām
|
भक्ष्यभोज्यविहारवतीभ्यः
bhakṣyabhojyavihāravatībhyaḥ
|
Ablativo |
भक्ष्यभोज्यविहारवत्याः
bhakṣyabhojyavihāravatyāḥ
|
भक्ष्यभोज्यविहारवतीभ्याम्
bhakṣyabhojyavihāravatībhyām
|
भक्ष्यभोज्यविहारवतीभ्यः
bhakṣyabhojyavihāravatībhyaḥ
|
Genitivo |
भक्ष्यभोज्यविहारवत्याः
bhakṣyabhojyavihāravatyāḥ
|
भक्ष्यभोज्यविहारवत्योः
bhakṣyabhojyavihāravatyoḥ
|
भक्ष्यभोज्यविहारवतीनाम्
bhakṣyabhojyavihāravatīnām
|
Locativo |
भक्ष्यभोज्यविहारवत्याम्
bhakṣyabhojyavihāravatyām
|
भक्ष्यभोज्यविहारवत्योः
bhakṣyabhojyavihāravatyoḥ
|
भक्ष्यभोज्यविहारवतीषु
bhakṣyabhojyavihāravatīṣu
|