Sanskrit tools

Sanskrit declension


Declension of भक्ष्यालाबु bhakṣyālābu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्ष्यालाबुः bhakṣyālābuḥ
भक्ष्यालाबू bhakṣyālābū
भक्ष्यालाबवः bhakṣyālābavaḥ
Vocative भक्ष्यालाबो bhakṣyālābo
भक्ष्यालाबू bhakṣyālābū
भक्ष्यालाबवः bhakṣyālābavaḥ
Accusative भक्ष्यालाबुम् bhakṣyālābum
भक्ष्यालाबू bhakṣyālābū
भक्ष्यालाबूः bhakṣyālābūḥ
Instrumental भक्ष्यालाब्वा bhakṣyālābvā
भक्ष्यालाबुभ्याम् bhakṣyālābubhyām
भक्ष्यालाबुभिः bhakṣyālābubhiḥ
Dative भक्ष्यालाबवे bhakṣyālābave
भक्ष्यालाब्वै bhakṣyālābvai
भक्ष्यालाबुभ्याम् bhakṣyālābubhyām
भक्ष्यालाबुभ्यः bhakṣyālābubhyaḥ
Ablative भक्ष्यालाबोः bhakṣyālāboḥ
भक्ष्यालाब्वाः bhakṣyālābvāḥ
भक्ष्यालाबुभ्याम् bhakṣyālābubhyām
भक्ष्यालाबुभ्यः bhakṣyālābubhyaḥ
Genitive भक्ष्यालाबोः bhakṣyālāboḥ
भक्ष्यालाब्वाः bhakṣyālābvāḥ
भक्ष्यालाब्वोः bhakṣyālābvoḥ
भक्ष्यालाबूनाम् bhakṣyālābūnām
Locative भक्ष्यालाबौ bhakṣyālābau
भक्ष्यालाब्वाम् bhakṣyālābvām
भक्ष्यालाब्वोः bhakṣyālābvoḥ
भक्ष्यालाबुषु bhakṣyālābuṣu