Singular | Dual | Plural | |
Nominativo |
भक्ष्यालाबुः
bhakṣyālābuḥ |
भक्ष्यालाबू
bhakṣyālābū |
भक्ष्यालाबवः
bhakṣyālābavaḥ |
Vocativo |
भक्ष्यालाबो
bhakṣyālābo |
भक्ष्यालाबू
bhakṣyālābū |
भक्ष्यालाबवः
bhakṣyālābavaḥ |
Acusativo |
भक्ष्यालाबुम्
bhakṣyālābum |
भक्ष्यालाबू
bhakṣyālābū |
भक्ष्यालाबूः
bhakṣyālābūḥ |
Instrumental |
भक्ष्यालाब्वा
bhakṣyālābvā |
भक्ष्यालाबुभ्याम्
bhakṣyālābubhyām |
भक्ष्यालाबुभिः
bhakṣyālābubhiḥ |
Dativo |
भक्ष्यालाबवे
bhakṣyālābave भक्ष्यालाब्वै bhakṣyālābvai |
भक्ष्यालाबुभ्याम्
bhakṣyālābubhyām |
भक्ष्यालाबुभ्यः
bhakṣyālābubhyaḥ |
Ablativo |
भक्ष्यालाबोः
bhakṣyālāboḥ भक्ष्यालाब्वाः bhakṣyālābvāḥ |
भक्ष्यालाबुभ्याम्
bhakṣyālābubhyām |
भक्ष्यालाबुभ्यः
bhakṣyālābubhyaḥ |
Genitivo |
भक्ष्यालाबोः
bhakṣyālāboḥ भक्ष्यालाब्वाः bhakṣyālābvāḥ |
भक्ष्यालाब्वोः
bhakṣyālābvoḥ |
भक्ष्यालाबूनाम्
bhakṣyālābūnām |
Locativo |
भक्ष्यालाबौ
bhakṣyālābau भक्ष्यालाब्वाम् bhakṣyālābvām |
भक्ष्यालाब्वोः
bhakṣyālābvoḥ |
भक्ष्यालाबुषु
bhakṣyālābuṣu |