| Singular | Dual | Plural | |
| Nominativo | 
					
					भक्ष्यालाबुः
					bhakṣyālābuḥ | 
	  			
					
					भक्ष्यालाबू
					bhakṣyālābū | 
	  			
					
					भक्ष्यालाबवः
					bhakṣyālābavaḥ | 
	        
| Vocativo | 
					
					भक्ष्यालाबो
					bhakṣyālābo | 
	  			
					
					भक्ष्यालाबू
					bhakṣyālābū | 
	  			
					
					भक्ष्यालाबवः
					bhakṣyālābavaḥ | 
	        
| Acusativo | 
					
					भक्ष्यालाबुम्
					bhakṣyālābum | 
	  			
					
					भक्ष्यालाबू
					bhakṣyālābū | 
	  			
					
					भक्ष्यालाबूः
					bhakṣyālābūḥ | 
	        
| Instrumental | 
					
					भक्ष्यालाब्वा
					bhakṣyālābvā | 
	  			
					
					भक्ष्यालाबुभ्याम्
					bhakṣyālābubhyām | 
	  			
					
					भक्ष्यालाबुभिः
					bhakṣyālābubhiḥ | 
	        
| Dativo | 
					
					भक्ष्यालाबवे
					bhakṣyālābave भक्ष्यालाब्वै bhakṣyālābvai  | 
	  			
					
					भक्ष्यालाबुभ्याम्
					bhakṣyālābubhyām | 
	  			
					
					भक्ष्यालाबुभ्यः
					bhakṣyālābubhyaḥ | 
	        
| Ablativo | 
					
					भक्ष्यालाबोः
					bhakṣyālāboḥ भक्ष्यालाब्वाः bhakṣyālābvāḥ  | 
	  			
					
					भक्ष्यालाबुभ्याम्
					bhakṣyālābubhyām | 
	  			
					
					भक्ष्यालाबुभ्यः
					bhakṣyālābubhyaḥ | 
	        
| Genitivo | 
					
					भक्ष्यालाबोः
					bhakṣyālāboḥ भक्ष्यालाब्वाः bhakṣyālābvāḥ  | 
	  			
					
					भक्ष्यालाब्वोः
					bhakṣyālābvoḥ | 
	  			
					
					भक्ष्यालाबूनाम्
					bhakṣyālābūnām | 
	        
| Locativo | 
					
					भक्ष्यालाबौ
					bhakṣyālābau भक्ष्यालाब्वाम् bhakṣyālābvām  | 
	  			
					
					भक्ष्यालाब्वोः
					bhakṣyālābvoḥ | 
	  			
					
					भक्ष्यालाबुषु
					bhakṣyālābuṣu |