| Singular | Dual | Plural |
Nominative |
भक्षटकः
bhakṣaṭakaḥ
|
भक्षटकौ
bhakṣaṭakau
|
भक्षटकाः
bhakṣaṭakāḥ
|
Vocative |
भक्षटक
bhakṣaṭaka
|
भक्षटकौ
bhakṣaṭakau
|
भक्षटकाः
bhakṣaṭakāḥ
|
Accusative |
भक्षटकम्
bhakṣaṭakam
|
भक्षटकौ
bhakṣaṭakau
|
भक्षटकान्
bhakṣaṭakān
|
Instrumental |
भक्षटकेन
bhakṣaṭakena
|
भक्षटकाभ्याम्
bhakṣaṭakābhyām
|
भक्षटकैः
bhakṣaṭakaiḥ
|
Dative |
भक्षटकाय
bhakṣaṭakāya
|
भक्षटकाभ्याम्
bhakṣaṭakābhyām
|
भक्षटकेभ्यः
bhakṣaṭakebhyaḥ
|
Ablative |
भक्षटकात्
bhakṣaṭakāt
|
भक्षटकाभ्याम्
bhakṣaṭakābhyām
|
भक्षटकेभ्यः
bhakṣaṭakebhyaḥ
|
Genitive |
भक्षटकस्य
bhakṣaṭakasya
|
भक्षटकयोः
bhakṣaṭakayoḥ
|
भक्षटकानाम्
bhakṣaṭakānām
|
Locative |
भक्षटके
bhakṣaṭake
|
भक्षटकयोः
bhakṣaṭakayoḥ
|
भक्षटकेषु
bhakṣaṭakeṣu
|