Sanskrit tools

Sanskrit declension


Declension of भक्षटक bhakṣaṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षटकः bhakṣaṭakaḥ
भक्षटकौ bhakṣaṭakau
भक्षटकाः bhakṣaṭakāḥ
Vocative भक्षटक bhakṣaṭaka
भक्षटकौ bhakṣaṭakau
भक्षटकाः bhakṣaṭakāḥ
Accusative भक्षटकम् bhakṣaṭakam
भक्षटकौ bhakṣaṭakau
भक्षटकान् bhakṣaṭakān
Instrumental भक्षटकेन bhakṣaṭakena
भक्षटकाभ्याम् bhakṣaṭakābhyām
भक्षटकैः bhakṣaṭakaiḥ
Dative भक्षटकाय bhakṣaṭakāya
भक्षटकाभ्याम् bhakṣaṭakābhyām
भक्षटकेभ्यः bhakṣaṭakebhyaḥ
Ablative भक्षटकात् bhakṣaṭakāt
भक्षटकाभ्याम् bhakṣaṭakābhyām
भक्षटकेभ्यः bhakṣaṭakebhyaḥ
Genitive भक्षटकस्य bhakṣaṭakasya
भक्षटकयोः bhakṣaṭakayoḥ
भक्षटकानाम् bhakṣaṭakānām
Locative भक्षटके bhakṣaṭake
भक्षटकयोः bhakṣaṭakayoḥ
भक्षटकेषु bhakṣaṭakeṣu