Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्षटक bhakṣaṭaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्षटकः bhakṣaṭakaḥ
भक्षटकौ bhakṣaṭakau
भक्षटकाः bhakṣaṭakāḥ
Vocativo भक्षटक bhakṣaṭaka
भक्षटकौ bhakṣaṭakau
भक्षटकाः bhakṣaṭakāḥ
Acusativo भक्षटकम् bhakṣaṭakam
भक्षटकौ bhakṣaṭakau
भक्षटकान् bhakṣaṭakān
Instrumental भक्षटकेन bhakṣaṭakena
भक्षटकाभ्याम् bhakṣaṭakābhyām
भक्षटकैः bhakṣaṭakaiḥ
Dativo भक्षटकाय bhakṣaṭakāya
भक्षटकाभ्याम् bhakṣaṭakābhyām
भक्षटकेभ्यः bhakṣaṭakebhyaḥ
Ablativo भक्षटकात् bhakṣaṭakāt
भक्षटकाभ्याम् bhakṣaṭakābhyām
भक्षटकेभ्यः bhakṣaṭakebhyaḥ
Genitivo भक्षटकस्य bhakṣaṭakasya
भक्षटकयोः bhakṣaṭakayoḥ
भक्षटकानाम् bhakṣaṭakānām
Locativo भक्षटके bhakṣaṭake
भक्षटकयोः bhakṣaṭakayoḥ
भक्षटकेषु bhakṣaṭakeṣu