| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्षटकः
					bhakṣaṭakaḥ 
		  		 | 
	  			
					
					भक्षटकौ
					bhakṣaṭakau 
		  		 | 
	  			
					
					भक्षटकाः
					bhakṣaṭakāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्षटक
					bhakṣaṭaka 
		  		 | 
	  			
					
					भक्षटकौ
					bhakṣaṭakau 
		  		 | 
	  			
					
					भक्षटकाः
					bhakṣaṭakāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्षटकम्
					bhakṣaṭakam 
		  		 | 
	  			
					
					भक्षटकौ
					bhakṣaṭakau 
		  		 | 
	  			
					
					भक्षटकान्
					bhakṣaṭakān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षटकेन
					bhakṣaṭakena 
		  		 | 
	  			
					
					भक्षटकाभ्याम्
					bhakṣaṭakābhyām 
		  		 | 
	  			
					
					भक्षटकैः
					bhakṣaṭakaiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्षटकाय
					bhakṣaṭakāya 
		  		 | 
	  			
					
					भक्षटकाभ्याम्
					bhakṣaṭakābhyām 
		  		 | 
	  			
					
					भक्षटकेभ्यः
					bhakṣaṭakebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्षटकात्
					bhakṣaṭakāt 
		  		 | 
	  			
					
					भक्षटकाभ्याम्
					bhakṣaṭakābhyām 
		  		 | 
	  			
					
					भक्षटकेभ्यः
					bhakṣaṭakebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्षटकस्य
					bhakṣaṭakasya 
		  		 | 
	  			
					
					भक्षटकयोः
					bhakṣaṭakayoḥ 
		  		 | 
	  			
					
					भक्षटकानाम्
					bhakṣaṭakānām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्षटके
					bhakṣaṭake 
		  		 | 
	  			
					
					भक्षटकयोः
					bhakṣaṭakayoḥ 
		  		 | 
	  			
					
					भक्षटकेषु
					bhakṣaṭakeṣu 
		  		 |