Singular | Dual | Plural | |
Nominative |
भङ्गानः
bhaṅgānaḥ |
भङ्गानौ
bhaṅgānau |
भङ्गानाः
bhaṅgānāḥ |
Vocative |
भङ्गान
bhaṅgāna |
भङ्गानौ
bhaṅgānau |
भङ्गानाः
bhaṅgānāḥ |
Accusative |
भङ्गानम्
bhaṅgānam |
भङ्गानौ
bhaṅgānau |
भङ्गानान्
bhaṅgānān |
Instrumental |
भङ्गानेन
bhaṅgānena |
भङ्गानाभ्याम्
bhaṅgānābhyām |
भङ्गानैः
bhaṅgānaiḥ |
Dative |
भङ्गानाय
bhaṅgānāya |
भङ्गानाभ्याम्
bhaṅgānābhyām |
भङ्गानेभ्यः
bhaṅgānebhyaḥ |
Ablative |
भङ्गानात्
bhaṅgānāt |
भङ्गानाभ्याम्
bhaṅgānābhyām |
भङ्गानेभ्यः
bhaṅgānebhyaḥ |
Genitive |
भङ्गानस्य
bhaṅgānasya |
भङ्गानयोः
bhaṅgānayoḥ |
भङ्गानानाम्
bhaṅgānānām |
Locative |
भङ्गाने
bhaṅgāne |
भङ्गानयोः
bhaṅgānayoḥ |
भङ्गानेषु
bhaṅgāneṣu |