Sanskrit tools

Sanskrit declension


Declension of भङ्गान bhaṅgāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भङ्गानः bhaṅgānaḥ
भङ्गानौ bhaṅgānau
भङ्गानाः bhaṅgānāḥ
Vocative भङ्गान bhaṅgāna
भङ्गानौ bhaṅgānau
भङ्गानाः bhaṅgānāḥ
Accusative भङ्गानम् bhaṅgānam
भङ्गानौ bhaṅgānau
भङ्गानान् bhaṅgānān
Instrumental भङ्गानेन bhaṅgānena
भङ्गानाभ्याम् bhaṅgānābhyām
भङ्गानैः bhaṅgānaiḥ
Dative भङ्गानाय bhaṅgānāya
भङ्गानाभ्याम् bhaṅgānābhyām
भङ्गानेभ्यः bhaṅgānebhyaḥ
Ablative भङ्गानात् bhaṅgānāt
भङ्गानाभ्याम् bhaṅgānābhyām
भङ्गानेभ्यः bhaṅgānebhyaḥ
Genitive भङ्गानस्य bhaṅgānasya
भङ्गानयोः bhaṅgānayoḥ
भङ्गानानाम् bhaṅgānānām
Locative भङ्गाने bhaṅgāne
भङ्गानयोः bhaṅgānayoḥ
भङ्गानेषु bhaṅgāneṣu