| Singular | Dual | Plural | |
| Nominativo | 
					
					भङ्गानः
					bhaṅgānaḥ | 
	  			
					
					भङ्गानौ
					bhaṅgānau | 
	  			
					
					भङ्गानाः
					bhaṅgānāḥ | 
	        
| Vocativo | 
					
					भङ्गान
					bhaṅgāna | 
	  			
					
					भङ्गानौ
					bhaṅgānau | 
	  			
					
					भङ्गानाः
					bhaṅgānāḥ | 
	        
| Acusativo | 
					
					भङ्गानम्
					bhaṅgānam | 
	  			
					
					भङ्गानौ
					bhaṅgānau | 
	  			
					
					भङ्गानान्
					bhaṅgānān | 
	        
| Instrumental | 
					
					भङ्गानेन
					bhaṅgānena | 
	  			
					
					भङ्गानाभ्याम्
					bhaṅgānābhyām | 
	  			
					
					भङ्गानैः
					bhaṅgānaiḥ | 
	        
| Dativo | 
					
					भङ्गानाय
					bhaṅgānāya | 
	  			
					
					भङ्गानाभ्याम्
					bhaṅgānābhyām | 
	  			
					
					भङ्गानेभ्यः
					bhaṅgānebhyaḥ | 
	        
| Ablativo | 
					
					भङ्गानात्
					bhaṅgānāt | 
	  			
					
					भङ्गानाभ्याम्
					bhaṅgānābhyām | 
	  			
					
					भङ्गानेभ्यः
					bhaṅgānebhyaḥ | 
	        
| Genitivo | 
					
					भङ्गानस्य
					bhaṅgānasya | 
	  			
					
					भङ्गानयोः
					bhaṅgānayoḥ | 
	  			
					
					भङ्गानानाम्
					bhaṅgānānām | 
	        
| Locativo | 
					
					भङ्गाने
					bhaṅgāne | 
	  			
					
					भङ्गानयोः
					bhaṅgānayoḥ | 
	  			
					
					भङ्गानेषु
					bhaṅgāneṣu |