Singular | Dual | Plural | |
Nominativo |
भङ्गानः
bhaṅgānaḥ |
भङ्गानौ
bhaṅgānau |
भङ्गानाः
bhaṅgānāḥ |
Vocativo |
भङ्गान
bhaṅgāna |
भङ्गानौ
bhaṅgānau |
भङ्गानाः
bhaṅgānāḥ |
Acusativo |
भङ्गानम्
bhaṅgānam |
भङ्गानौ
bhaṅgānau |
भङ्गानान्
bhaṅgānān |
Instrumental |
भङ्गानेन
bhaṅgānena |
भङ्गानाभ्याम्
bhaṅgānābhyām |
भङ्गानैः
bhaṅgānaiḥ |
Dativo |
भङ्गानाय
bhaṅgānāya |
भङ्गानाभ्याम्
bhaṅgānābhyām |
भङ्गानेभ्यः
bhaṅgānebhyaḥ |
Ablativo |
भङ्गानात्
bhaṅgānāt |
भङ्गानाभ्याम्
bhaṅgānābhyām |
भङ्गानेभ्यः
bhaṅgānebhyaḥ |
Genitivo |
भङ्गानस्य
bhaṅgānasya |
भङ्गानयोः
bhaṅgānayoḥ |
भङ्गानानाम्
bhaṅgānānām |
Locativo |
भङ्गाने
bhaṅgāne |
भङ्गानयोः
bhaṅgānayoḥ |
भङ्गानेषु
bhaṅgāneṣu |