Sanskrit tools

Sanskrit declension


Declension of भङ्गारी bhaṅgārī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भङ्गारी bhaṅgārī
भङ्गार्यौ bhaṅgāryau
भङ्गार्यः bhaṅgāryaḥ
Vocative भङ्गारि bhaṅgāri
भङ्गार्यौ bhaṅgāryau
भङ्गार्यः bhaṅgāryaḥ
Accusative भङ्गारीम् bhaṅgārīm
भङ्गार्यौ bhaṅgāryau
भङ्गारीः bhaṅgārīḥ
Instrumental भङ्गार्या bhaṅgāryā
भङ्गारीभ्याम् bhaṅgārībhyām
भङ्गारीभिः bhaṅgārībhiḥ
Dative भङ्गार्यै bhaṅgāryai
भङ्गारीभ्याम् bhaṅgārībhyām
भङ्गारीभ्यः bhaṅgārībhyaḥ
Ablative भङ्गार्याः bhaṅgāryāḥ
भङ्गारीभ्याम् bhaṅgārībhyām
भङ्गारीभ्यः bhaṅgārībhyaḥ
Genitive भङ्गार्याः bhaṅgāryāḥ
भङ्गार्योः bhaṅgāryoḥ
भङ्गारीणाम् bhaṅgārīṇām
Locative भङ्गार्याम् bhaṅgāryām
भङ्गार्योः bhaṅgāryoḥ
भङ्गारीषु bhaṅgārīṣu