| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भङ्गारी
					bhaṅgārī 
		  		 | 
	  			
					
					भङ्गार्यौ
					bhaṅgāryau 
		  		 | 
	  			
					
					भङ्गार्यः
					bhaṅgāryaḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भङ्गारि
					bhaṅgāri 
		  		 | 
	  			
					
					भङ्गार्यौ
					bhaṅgāryau 
		  		 | 
	  			
					
					भङ्गार्यः
					bhaṅgāryaḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भङ्गारीम्
					bhaṅgārīm 
		  		 | 
	  			
					
					भङ्गार्यौ
					bhaṅgāryau 
		  		 | 
	  			
					
					भङ्गारीः
					bhaṅgārīḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भङ्गार्या
					bhaṅgāryā 
		  		 | 
	  			
					
					भङ्गारीभ्याम्
					bhaṅgārībhyām 
		  		 | 
	  			
					
					भङ्गारीभिः
					bhaṅgārībhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भङ्गार्यै
					bhaṅgāryai 
		  		 | 
	  			
					
					भङ्गारीभ्याम्
					bhaṅgārībhyām 
		  		 | 
	  			
					
					भङ्गारीभ्यः
					bhaṅgārībhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भङ्गार्याः
					bhaṅgāryāḥ 
		  		 | 
	  			
					
					भङ्गारीभ्याम्
					bhaṅgārībhyām 
		  		 | 
	  			
					
					भङ्गारीभ्यः
					bhaṅgārībhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भङ्गार्याः
					bhaṅgāryāḥ 
		  		 | 
	  			
					
					भङ्गार्योः
					bhaṅgāryoḥ 
		  		 | 
	  			
					
					भङ्गारीणाम्
					bhaṅgārīṇām 
		  		 | 
	        
          | Locativo | 
      			
					
					भङ्गार्याम्
					bhaṅgāryām 
		  		 | 
	  			
					
					भङ्गार्योः
					bhaṅgāryoḥ 
		  		 | 
	  			
					
					भङ्गारीषु
					bhaṅgārīṣu 
		  		 |