| Singular | Dual | Plural |
Nominativo |
भङ्गारी
bhaṅgārī
|
भङ्गार्यौ
bhaṅgāryau
|
भङ्गार्यः
bhaṅgāryaḥ
|
Vocativo |
भङ्गारि
bhaṅgāri
|
भङ्गार्यौ
bhaṅgāryau
|
भङ्गार्यः
bhaṅgāryaḥ
|
Acusativo |
भङ्गारीम्
bhaṅgārīm
|
भङ्गार्यौ
bhaṅgāryau
|
भङ्गारीः
bhaṅgārīḥ
|
Instrumental |
भङ्गार्या
bhaṅgāryā
|
भङ्गारीभ्याम्
bhaṅgārībhyām
|
भङ्गारीभिः
bhaṅgārībhiḥ
|
Dativo |
भङ्गार्यै
bhaṅgāryai
|
भङ्गारीभ्याम्
bhaṅgārībhyām
|
भङ्गारीभ्यः
bhaṅgārībhyaḥ
|
Ablativo |
भङ्गार्याः
bhaṅgāryāḥ
|
भङ्गारीभ्याम्
bhaṅgārībhyām
|
भङ्गारीभ्यः
bhaṅgārībhyaḥ
|
Genitivo |
भङ्गार्याः
bhaṅgāryāḥ
|
भङ्गार्योः
bhaṅgāryoḥ
|
भङ्गारीणाम्
bhaṅgārīṇām
|
Locativo |
भङ्गार्याम्
bhaṅgāryām
|
भङ्गार्योः
bhaṅgāryoḥ
|
भङ्गारीषु
bhaṅgārīṣu
|