| Singular | Dual | Plural |
Nominative |
भक्तमीमांसा
bhaktamīmāṁsā
|
भक्तमीमांसे
bhaktamīmāṁse
|
भक्तमीमांसाः
bhaktamīmāṁsāḥ
|
Vocative |
भक्तमीमांसे
bhaktamīmāṁse
|
भक्तमीमांसे
bhaktamīmāṁse
|
भक्तमीमांसाः
bhaktamīmāṁsāḥ
|
Accusative |
भक्तमीमांसाम्
bhaktamīmāṁsām
|
भक्तमीमांसे
bhaktamīmāṁse
|
भक्तमीमांसाः
bhaktamīmāṁsāḥ
|
Instrumental |
भक्तमीमांसया
bhaktamīmāṁsayā
|
भक्तमीमांसाभ्याम्
bhaktamīmāṁsābhyām
|
भक्तमीमांसाभिः
bhaktamīmāṁsābhiḥ
|
Dative |
भक्तमीमांसायै
bhaktamīmāṁsāyai
|
भक्तमीमांसाभ्याम्
bhaktamīmāṁsābhyām
|
भक्तमीमांसाभ्यः
bhaktamīmāṁsābhyaḥ
|
Ablative |
भक्तमीमांसायाः
bhaktamīmāṁsāyāḥ
|
भक्तमीमांसाभ्याम्
bhaktamīmāṁsābhyām
|
भक्तमीमांसाभ्यः
bhaktamīmāṁsābhyaḥ
|
Genitive |
भक्तमीमांसायाः
bhaktamīmāṁsāyāḥ
|
भक्तमीमांसयोः
bhaktamīmāṁsayoḥ
|
भक्तमीमांसानाम्
bhaktamīmāṁsānām
|
Locative |
भक्तमीमांसायाम्
bhaktamīmāṁsāyām
|
भक्तमीमांसयोः
bhaktamīmāṁsayoḥ
|
भक्तमीमांसासु
bhaktamīmāṁsāsu
|