Sanskrit tools

Sanskrit declension


Declension of भक्तमीमांसा bhaktamīmāṁsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तमीमांसा bhaktamīmāṁsā
भक्तमीमांसे bhaktamīmāṁse
भक्तमीमांसाः bhaktamīmāṁsāḥ
Vocative भक्तमीमांसे bhaktamīmāṁse
भक्तमीमांसे bhaktamīmāṁse
भक्तमीमांसाः bhaktamīmāṁsāḥ
Accusative भक्तमीमांसाम् bhaktamīmāṁsām
भक्तमीमांसे bhaktamīmāṁse
भक्तमीमांसाः bhaktamīmāṁsāḥ
Instrumental भक्तमीमांसया bhaktamīmāṁsayā
भक्तमीमांसाभ्याम् bhaktamīmāṁsābhyām
भक्तमीमांसाभिः bhaktamīmāṁsābhiḥ
Dative भक्तमीमांसायै bhaktamīmāṁsāyai
भक्तमीमांसाभ्याम् bhaktamīmāṁsābhyām
भक्तमीमांसाभ्यः bhaktamīmāṁsābhyaḥ
Ablative भक्तमीमांसायाः bhaktamīmāṁsāyāḥ
भक्तमीमांसाभ्याम् bhaktamīmāṁsābhyām
भक्तमीमांसाभ्यः bhaktamīmāṁsābhyaḥ
Genitive भक्तमीमांसायाः bhaktamīmāṁsāyāḥ
भक्तमीमांसयोः bhaktamīmāṁsayoḥ
भक्तमीमांसानाम् bhaktamīmāṁsānām
Locative भक्तमीमांसायाम् bhaktamīmāṁsāyām
भक्तमीमांसयोः bhaktamīmāṁsayoḥ
भक्तमीमांसासु bhaktamīmāṁsāsu