| Singular | Dual | Plural |
| Nominativo |
भक्तमीमांसा
bhaktamīmāṁsā
|
भक्तमीमांसे
bhaktamīmāṁse
|
भक्तमीमांसाः
bhaktamīmāṁsāḥ
|
| Vocativo |
भक्तमीमांसे
bhaktamīmāṁse
|
भक्तमीमांसे
bhaktamīmāṁse
|
भक्तमीमांसाः
bhaktamīmāṁsāḥ
|
| Acusativo |
भक्तमीमांसाम्
bhaktamīmāṁsām
|
भक्तमीमांसे
bhaktamīmāṁse
|
भक्तमीमांसाः
bhaktamīmāṁsāḥ
|
| Instrumental |
भक्तमीमांसया
bhaktamīmāṁsayā
|
भक्तमीमांसाभ्याम्
bhaktamīmāṁsābhyām
|
भक्तमीमांसाभिः
bhaktamīmāṁsābhiḥ
|
| Dativo |
भक्तमीमांसायै
bhaktamīmāṁsāyai
|
भक्तमीमांसाभ्याम्
bhaktamīmāṁsābhyām
|
भक्तमीमांसाभ्यः
bhaktamīmāṁsābhyaḥ
|
| Ablativo |
भक्तमीमांसायाः
bhaktamīmāṁsāyāḥ
|
भक्तमीमांसाभ्याम्
bhaktamīmāṁsābhyām
|
भक्तमीमांसाभ्यः
bhaktamīmāṁsābhyaḥ
|
| Genitivo |
भक्तमीमांसायाः
bhaktamīmāṁsāyāḥ
|
भक्तमीमांसयोः
bhaktamīmāṁsayoḥ
|
भक्तमीमांसानाम्
bhaktamīmāṁsānām
|
| Locativo |
भक्तमीमांसायाम्
bhaktamīmāṁsāyām
|
भक्तमीमांसयोः
bhaktamīmāṁsayoḥ
|
भक्तमीमांसासु
bhaktamīmāṁsāsu
|