Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तमीमांसा bhaktamīmāṁsā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तमीमांसा bhaktamīmāṁsā
भक्तमीमांसे bhaktamīmāṁse
भक्तमीमांसाः bhaktamīmāṁsāḥ
Vocativo भक्तमीमांसे bhaktamīmāṁse
भक्तमीमांसे bhaktamīmāṁse
भक्तमीमांसाः bhaktamīmāṁsāḥ
Acusativo भक्तमीमांसाम् bhaktamīmāṁsām
भक्तमीमांसे bhaktamīmāṁse
भक्तमीमांसाः bhaktamīmāṁsāḥ
Instrumental भक्तमीमांसया bhaktamīmāṁsayā
भक्तमीमांसाभ्याम् bhaktamīmāṁsābhyām
भक्तमीमांसाभिः bhaktamīmāṁsābhiḥ
Dativo भक्तमीमांसायै bhaktamīmāṁsāyai
भक्तमीमांसाभ्याम् bhaktamīmāṁsābhyām
भक्तमीमांसाभ्यः bhaktamīmāṁsābhyaḥ
Ablativo भक्तमीमांसायाः bhaktamīmāṁsāyāḥ
भक्तमीमांसाभ्याम् bhaktamīmāṁsābhyām
भक्तमीमांसाभ्यः bhaktamīmāṁsābhyaḥ
Genitivo भक्तमीमांसायाः bhaktamīmāṁsāyāḥ
भक्तमीमांसयोः bhaktamīmāṁsayoḥ
भक्तमीमांसानाम् bhaktamīmāṁsānām
Locativo भक्तमीमांसायाम् bhaktamīmāṁsāyām
भक्तमीमांसयोः bhaktamīmāṁsayoḥ
भक्तमीमांसासु bhaktamīmāṁsāsu