| Singular | Dual | Plural |
| Nominative |
भक्तिमार्गोपदेशदीक्षा
bhaktimārgopadeśadīkṣā
|
भक्तिमार्गोपदेशदीक्षे
bhaktimārgopadeśadīkṣe
|
भक्तिमार्गोपदेशदीक्षाः
bhaktimārgopadeśadīkṣāḥ
|
| Vocative |
भक्तिमार्गोपदेशदीक्षे
bhaktimārgopadeśadīkṣe
|
भक्तिमार्गोपदेशदीक्षे
bhaktimārgopadeśadīkṣe
|
भक्तिमार्गोपदेशदीक्षाः
bhaktimārgopadeśadīkṣāḥ
|
| Accusative |
भक्तिमार्गोपदेशदीक्षाम्
bhaktimārgopadeśadīkṣām
|
भक्तिमार्गोपदेशदीक्षे
bhaktimārgopadeśadīkṣe
|
भक्तिमार्गोपदेशदीक्षाः
bhaktimārgopadeśadīkṣāḥ
|
| Instrumental |
भक्तिमार्गोपदेशदीक्षया
bhaktimārgopadeśadīkṣayā
|
भक्तिमार्गोपदेशदीक्षाभ्याम्
bhaktimārgopadeśadīkṣābhyām
|
भक्तिमार्गोपदेशदीक्षाभिः
bhaktimārgopadeśadīkṣābhiḥ
|
| Dative |
भक्तिमार्गोपदेशदीक्षायै
bhaktimārgopadeśadīkṣāyai
|
भक्तिमार्गोपदेशदीक्षाभ्याम्
bhaktimārgopadeśadīkṣābhyām
|
भक्तिमार्गोपदेशदीक्षाभ्यः
bhaktimārgopadeśadīkṣābhyaḥ
|
| Ablative |
भक्तिमार्गोपदेशदीक्षायाः
bhaktimārgopadeśadīkṣāyāḥ
|
भक्तिमार्गोपदेशदीक्षाभ्याम्
bhaktimārgopadeśadīkṣābhyām
|
भक्तिमार्गोपदेशदीक्षाभ्यः
bhaktimārgopadeśadīkṣābhyaḥ
|
| Genitive |
भक्तिमार्गोपदेशदीक्षायाः
bhaktimārgopadeśadīkṣāyāḥ
|
भक्तिमार्गोपदेशदीक्षयोः
bhaktimārgopadeśadīkṣayoḥ
|
भक्तिमार्गोपदेशदीक्षाणाम्
bhaktimārgopadeśadīkṣāṇām
|
| Locative |
भक्तिमार्गोपदेशदीक्षायाम्
bhaktimārgopadeśadīkṣāyām
|
भक्तिमार्गोपदेशदीक्षयोः
bhaktimārgopadeśadīkṣayoḥ
|
भक्तिमार्गोपदेशदीक्षासु
bhaktimārgopadeśadīkṣāsu
|