Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तिमार्गोपदेशदीक्षा bhaktimārgopadeśadīkṣā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तिमार्गोपदेशदीक्षा bhaktimārgopadeśadīkṣā
भक्तिमार्गोपदेशदीक्षे bhaktimārgopadeśadīkṣe
भक्तिमार्गोपदेशदीक्षाः bhaktimārgopadeśadīkṣāḥ
Vocativo भक्तिमार्गोपदेशदीक्षे bhaktimārgopadeśadīkṣe
भक्तिमार्गोपदेशदीक्षे bhaktimārgopadeśadīkṣe
भक्तिमार्गोपदेशदीक्षाः bhaktimārgopadeśadīkṣāḥ
Acusativo भक्तिमार्गोपदेशदीक्षाम् bhaktimārgopadeśadīkṣām
भक्तिमार्गोपदेशदीक्षे bhaktimārgopadeśadīkṣe
भक्तिमार्गोपदेशदीक्षाः bhaktimārgopadeśadīkṣāḥ
Instrumental भक्तिमार्गोपदेशदीक्षया bhaktimārgopadeśadīkṣayā
भक्तिमार्गोपदेशदीक्षाभ्याम् bhaktimārgopadeśadīkṣābhyām
भक्तिमार्गोपदेशदीक्षाभिः bhaktimārgopadeśadīkṣābhiḥ
Dativo भक्तिमार्गोपदेशदीक्षायै bhaktimārgopadeśadīkṣāyai
भक्तिमार्गोपदेशदीक्षाभ्याम् bhaktimārgopadeśadīkṣābhyām
भक्तिमार्गोपदेशदीक्षाभ्यः bhaktimārgopadeśadīkṣābhyaḥ
Ablativo भक्तिमार्गोपदेशदीक्षायाः bhaktimārgopadeśadīkṣāyāḥ
भक्तिमार्गोपदेशदीक्षाभ्याम् bhaktimārgopadeśadīkṣābhyām
भक्तिमार्गोपदेशदीक्षाभ्यः bhaktimārgopadeśadīkṣābhyaḥ
Genitivo भक्तिमार्गोपदेशदीक्षायाः bhaktimārgopadeśadīkṣāyāḥ
भक्तिमार्गोपदेशदीक्षयोः bhaktimārgopadeśadīkṣayoḥ
भक्तिमार्गोपदेशदीक्षाणाम् bhaktimārgopadeśadīkṣāṇām
Locativo भक्तिमार्गोपदेशदीक्षायाम् bhaktimārgopadeśadīkṣāyām
भक्तिमार्गोपदेशदीक्षयोः bhaktimārgopadeśadīkṣayoḥ
भक्तिमार्गोपदेशदीक्षासु bhaktimārgopadeśadīkṣāsu