| Singular | Dual | Plural |
| Nominativo |
भक्तिमार्गोपदेशदीक्षा
bhaktimārgopadeśadīkṣā
|
भक्तिमार्गोपदेशदीक्षे
bhaktimārgopadeśadīkṣe
|
भक्तिमार्गोपदेशदीक्षाः
bhaktimārgopadeśadīkṣāḥ
|
| Vocativo |
भक्तिमार्गोपदेशदीक्षे
bhaktimārgopadeśadīkṣe
|
भक्तिमार्गोपदेशदीक्षे
bhaktimārgopadeśadīkṣe
|
भक्तिमार्गोपदेशदीक्षाः
bhaktimārgopadeśadīkṣāḥ
|
| Acusativo |
भक्तिमार्गोपदेशदीक्षाम्
bhaktimārgopadeśadīkṣām
|
भक्तिमार्गोपदेशदीक्षे
bhaktimārgopadeśadīkṣe
|
भक्तिमार्गोपदेशदीक्षाः
bhaktimārgopadeśadīkṣāḥ
|
| Instrumental |
भक्तिमार्गोपदेशदीक्षया
bhaktimārgopadeśadīkṣayā
|
भक्तिमार्गोपदेशदीक्षाभ्याम्
bhaktimārgopadeśadīkṣābhyām
|
भक्तिमार्गोपदेशदीक्षाभिः
bhaktimārgopadeśadīkṣābhiḥ
|
| Dativo |
भक्तिमार्गोपदेशदीक्षायै
bhaktimārgopadeśadīkṣāyai
|
भक्तिमार्गोपदेशदीक्षाभ्याम्
bhaktimārgopadeśadīkṣābhyām
|
भक्तिमार्गोपदेशदीक्षाभ्यः
bhaktimārgopadeśadīkṣābhyaḥ
|
| Ablativo |
भक्तिमार्गोपदेशदीक्षायाः
bhaktimārgopadeśadīkṣāyāḥ
|
भक्तिमार्गोपदेशदीक्षाभ्याम्
bhaktimārgopadeśadīkṣābhyām
|
भक्तिमार्गोपदेशदीक्षाभ्यः
bhaktimārgopadeśadīkṣābhyaḥ
|
| Genitivo |
भक्तिमार्गोपदेशदीक्षायाः
bhaktimārgopadeśadīkṣāyāḥ
|
भक्तिमार्गोपदेशदीक्षयोः
bhaktimārgopadeśadīkṣayoḥ
|
भक्तिमार्गोपदेशदीक्षाणाम्
bhaktimārgopadeśadīkṣāṇām
|
| Locativo |
भक्तिमार्गोपदेशदीक्षायाम्
bhaktimārgopadeśadīkṣāyām
|
भक्तिमार्गोपदेशदीक्षयोः
bhaktimārgopadeśadīkṣayoḥ
|
भक्तिमार्गोपदेशदीक्षासु
bhaktimārgopadeśadīkṣāsu
|