Sanskrit tools

Sanskrit declension


Declension of भक्तिमीमांसासूत्र bhaktimīmāṁsāsūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिमीमांसासूत्रम् bhaktimīmāṁsāsūtram
भक्तिमीमांसासूत्रे bhaktimīmāṁsāsūtre
भक्तिमीमांसासूत्राणि bhaktimīmāṁsāsūtrāṇi
Vocative भक्तिमीमांसासूत्र bhaktimīmāṁsāsūtra
भक्तिमीमांसासूत्रे bhaktimīmāṁsāsūtre
भक्तिमीमांसासूत्राणि bhaktimīmāṁsāsūtrāṇi
Accusative भक्तिमीमांसासूत्रम् bhaktimīmāṁsāsūtram
भक्तिमीमांसासूत्रे bhaktimīmāṁsāsūtre
भक्तिमीमांसासूत्राणि bhaktimīmāṁsāsūtrāṇi
Instrumental भक्तिमीमांसासूत्रेण bhaktimīmāṁsāsūtreṇa
भक्तिमीमांसासूत्राभ्याम् bhaktimīmāṁsāsūtrābhyām
भक्तिमीमांसासूत्रैः bhaktimīmāṁsāsūtraiḥ
Dative भक्तिमीमांसासूत्राय bhaktimīmāṁsāsūtrāya
भक्तिमीमांसासूत्राभ्याम् bhaktimīmāṁsāsūtrābhyām
भक्तिमीमांसासूत्रेभ्यः bhaktimīmāṁsāsūtrebhyaḥ
Ablative भक्तिमीमांसासूत्रात् bhaktimīmāṁsāsūtrāt
भक्तिमीमांसासूत्राभ्याम् bhaktimīmāṁsāsūtrābhyām
भक्तिमीमांसासूत्रेभ्यः bhaktimīmāṁsāsūtrebhyaḥ
Genitive भक्तिमीमांसासूत्रस्य bhaktimīmāṁsāsūtrasya
भक्तिमीमांसासूत्रयोः bhaktimīmāṁsāsūtrayoḥ
भक्तिमीमांसासूत्राणाम् bhaktimīmāṁsāsūtrāṇām
Locative भक्तिमीमांसासूत्रे bhaktimīmāṁsāsūtre
भक्तिमीमांसासूत्रयोः bhaktimīmāṁsāsūtrayoḥ
भक्तिमीमांसासूत्रेषु bhaktimīmāṁsāsūtreṣu