| Singular | Dual | Plural |
Nominativo |
भक्तिमीमांसासूत्रम्
bhaktimīmāṁsāsūtram
|
भक्तिमीमांसासूत्रे
bhaktimīmāṁsāsūtre
|
भक्तिमीमांसासूत्राणि
bhaktimīmāṁsāsūtrāṇi
|
Vocativo |
भक्तिमीमांसासूत्र
bhaktimīmāṁsāsūtra
|
भक्तिमीमांसासूत्रे
bhaktimīmāṁsāsūtre
|
भक्तिमीमांसासूत्राणि
bhaktimīmāṁsāsūtrāṇi
|
Acusativo |
भक्तिमीमांसासूत्रम्
bhaktimīmāṁsāsūtram
|
भक्तिमीमांसासूत्रे
bhaktimīmāṁsāsūtre
|
भक्तिमीमांसासूत्राणि
bhaktimīmāṁsāsūtrāṇi
|
Instrumental |
भक्तिमीमांसासूत्रेण
bhaktimīmāṁsāsūtreṇa
|
भक्तिमीमांसासूत्राभ्याम्
bhaktimīmāṁsāsūtrābhyām
|
भक्तिमीमांसासूत्रैः
bhaktimīmāṁsāsūtraiḥ
|
Dativo |
भक्तिमीमांसासूत्राय
bhaktimīmāṁsāsūtrāya
|
भक्तिमीमांसासूत्राभ्याम्
bhaktimīmāṁsāsūtrābhyām
|
भक्तिमीमांसासूत्रेभ्यः
bhaktimīmāṁsāsūtrebhyaḥ
|
Ablativo |
भक्तिमीमांसासूत्रात्
bhaktimīmāṁsāsūtrāt
|
भक्तिमीमांसासूत्राभ्याम्
bhaktimīmāṁsāsūtrābhyām
|
भक्तिमीमांसासूत्रेभ्यः
bhaktimīmāṁsāsūtrebhyaḥ
|
Genitivo |
भक्तिमीमांसासूत्रस्य
bhaktimīmāṁsāsūtrasya
|
भक्तिमीमांसासूत्रयोः
bhaktimīmāṁsāsūtrayoḥ
|
भक्तिमीमांसासूत्राणाम्
bhaktimīmāṁsāsūtrāṇām
|
Locativo |
भक्तिमीमांसासूत्रे
bhaktimīmāṁsāsūtre
|
भक्तिमीमांसासूत्रयोः
bhaktimīmāṁsāsūtrayoḥ
|
भक्तिमीमांसासूत्रेषु
bhaktimīmāṁsāsūtreṣu
|