Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भक्तिमीमांसासूत्र bhaktimīmāṁsāsūtra, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तिमीमांसासूत्रम् bhaktimīmāṁsāsūtram
भक्तिमीमांसासूत्रे bhaktimīmāṁsāsūtre
भक्तिमीमांसासूत्राणि bhaktimīmāṁsāsūtrāṇi
Vocativo भक्तिमीमांसासूत्र bhaktimīmāṁsāsūtra
भक्तिमीमांसासूत्रे bhaktimīmāṁsāsūtre
भक्तिमीमांसासूत्राणि bhaktimīmāṁsāsūtrāṇi
Acusativo भक्तिमीमांसासूत्रम् bhaktimīmāṁsāsūtram
भक्तिमीमांसासूत्रे bhaktimīmāṁsāsūtre
भक्तिमीमांसासूत्राणि bhaktimīmāṁsāsūtrāṇi
Instrumental भक्तिमीमांसासूत्रेण bhaktimīmāṁsāsūtreṇa
भक्तिमीमांसासूत्राभ्याम् bhaktimīmāṁsāsūtrābhyām
भक्तिमीमांसासूत्रैः bhaktimīmāṁsāsūtraiḥ
Dativo भक्तिमीमांसासूत्राय bhaktimīmāṁsāsūtrāya
भक्तिमीमांसासूत्राभ्याम् bhaktimīmāṁsāsūtrābhyām
भक्तिमीमांसासूत्रेभ्यः bhaktimīmāṁsāsūtrebhyaḥ
Ablativo भक्तिमीमांसासूत्रात् bhaktimīmāṁsāsūtrāt
भक्तिमीमांसासूत्राभ्याम् bhaktimīmāṁsāsūtrābhyām
भक्तिमीमांसासूत्रेभ्यः bhaktimīmāṁsāsūtrebhyaḥ
Genitivo भक्तिमीमांसासूत्रस्य bhaktimīmāṁsāsūtrasya
भक्तिमीमांसासूत्रयोः bhaktimīmāṁsāsūtrayoḥ
भक्तिमीमांसासूत्राणाम् bhaktimīmāṁsāsūtrāṇām
Locativo भक्तिमीमांसासूत्रे bhaktimīmāṁsāsūtre
भक्तिमीमांसासूत्रयोः bhaktimīmāṁsāsūtrayoḥ
भक्तिमीमांसासूत्रेषु bhaktimīmāṁsāsūtreṣu