Sanskrit tools

Sanskrit declension


Declension of भक्तिरसामृतबिन्दु bhaktirasāmṛtabindu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिरसामृतबिन्दुः bhaktirasāmṛtabinduḥ
भक्तिरसामृतबिन्दू bhaktirasāmṛtabindū
भक्तिरसामृतबिन्दवः bhaktirasāmṛtabindavaḥ
Vocative भक्तिरसामृतबिन्दो bhaktirasāmṛtabindo
भक्तिरसामृतबिन्दू bhaktirasāmṛtabindū
भक्तिरसामृतबिन्दवः bhaktirasāmṛtabindavaḥ
Accusative भक्तिरसामृतबिन्दुम् bhaktirasāmṛtabindum
भक्तिरसामृतबिन्दू bhaktirasāmṛtabindū
भक्तिरसामृतबिन्दून् bhaktirasāmṛtabindūn
Instrumental भक्तिरसामृतबिन्दुना bhaktirasāmṛtabindunā
भक्तिरसामृतबिन्दुभ्याम् bhaktirasāmṛtabindubhyām
भक्तिरसामृतबिन्दुभिः bhaktirasāmṛtabindubhiḥ
Dative भक्तिरसामृतबिन्दवे bhaktirasāmṛtabindave
भक्तिरसामृतबिन्दुभ्याम् bhaktirasāmṛtabindubhyām
भक्तिरसामृतबिन्दुभ्यः bhaktirasāmṛtabindubhyaḥ
Ablative भक्तिरसामृतबिन्दोः bhaktirasāmṛtabindoḥ
भक्तिरसामृतबिन्दुभ्याम् bhaktirasāmṛtabindubhyām
भक्तिरसामृतबिन्दुभ्यः bhaktirasāmṛtabindubhyaḥ
Genitive भक्तिरसामृतबिन्दोः bhaktirasāmṛtabindoḥ
भक्तिरसामृतबिन्द्वोः bhaktirasāmṛtabindvoḥ
भक्तिरसामृतबिन्दूनाम् bhaktirasāmṛtabindūnām
Locative भक्तिरसामृतबिन्दौ bhaktirasāmṛtabindau
भक्तिरसामृतबिन्द्वोः bhaktirasāmṛtabindvoḥ
भक्तिरसामृतबिन्दुषु bhaktirasāmṛtabinduṣu