| Singular | Dual | Plural |
| Nominativo |
भक्तिरसामृतबिन्दुः
bhaktirasāmṛtabinduḥ
|
भक्तिरसामृतबिन्दू
bhaktirasāmṛtabindū
|
भक्तिरसामृतबिन्दवः
bhaktirasāmṛtabindavaḥ
|
| Vocativo |
भक्तिरसामृतबिन्दो
bhaktirasāmṛtabindo
|
भक्तिरसामृतबिन्दू
bhaktirasāmṛtabindū
|
भक्तिरसामृतबिन्दवः
bhaktirasāmṛtabindavaḥ
|
| Acusativo |
भक्तिरसामृतबिन्दुम्
bhaktirasāmṛtabindum
|
भक्तिरसामृतबिन्दू
bhaktirasāmṛtabindū
|
भक्तिरसामृतबिन्दून्
bhaktirasāmṛtabindūn
|
| Instrumental |
भक्तिरसामृतबिन्दुना
bhaktirasāmṛtabindunā
|
भक्तिरसामृतबिन्दुभ्याम्
bhaktirasāmṛtabindubhyām
|
भक्तिरसामृतबिन्दुभिः
bhaktirasāmṛtabindubhiḥ
|
| Dativo |
भक्तिरसामृतबिन्दवे
bhaktirasāmṛtabindave
|
भक्तिरसामृतबिन्दुभ्याम्
bhaktirasāmṛtabindubhyām
|
भक्तिरसामृतबिन्दुभ्यः
bhaktirasāmṛtabindubhyaḥ
|
| Ablativo |
भक्तिरसामृतबिन्दोः
bhaktirasāmṛtabindoḥ
|
भक्तिरसामृतबिन्दुभ्याम्
bhaktirasāmṛtabindubhyām
|
भक्तिरसामृतबिन्दुभ्यः
bhaktirasāmṛtabindubhyaḥ
|
| Genitivo |
भक्तिरसामृतबिन्दोः
bhaktirasāmṛtabindoḥ
|
भक्तिरसामृतबिन्द्वोः
bhaktirasāmṛtabindvoḥ
|
भक्तिरसामृतबिन्दूनाम्
bhaktirasāmṛtabindūnām
|
| Locativo |
भक्तिरसामृतबिन्दौ
bhaktirasāmṛtabindau
|
भक्तिरसामृतबिन्द्वोः
bhaktirasāmṛtabindvoḥ
|
भक्तिरसामृतबिन्दुषु
bhaktirasāmṛtabinduṣu
|