| Singular | Dual | Plural |
Nominativo |
भक्तिरसामृतबिन्दुः
bhaktirasāmṛtabinduḥ
|
भक्तिरसामृतबिन्दू
bhaktirasāmṛtabindū
|
भक्तिरसामृतबिन्दवः
bhaktirasāmṛtabindavaḥ
|
Vocativo |
भक्तिरसामृतबिन्दो
bhaktirasāmṛtabindo
|
भक्तिरसामृतबिन्दू
bhaktirasāmṛtabindū
|
भक्तिरसामृतबिन्दवः
bhaktirasāmṛtabindavaḥ
|
Acusativo |
भक्तिरसामृतबिन्दुम्
bhaktirasāmṛtabindum
|
भक्तिरसामृतबिन्दू
bhaktirasāmṛtabindū
|
भक्तिरसामृतबिन्दून्
bhaktirasāmṛtabindūn
|
Instrumental |
भक्तिरसामृतबिन्दुना
bhaktirasāmṛtabindunā
|
भक्तिरसामृतबिन्दुभ्याम्
bhaktirasāmṛtabindubhyām
|
भक्तिरसामृतबिन्दुभिः
bhaktirasāmṛtabindubhiḥ
|
Dativo |
भक्तिरसामृतबिन्दवे
bhaktirasāmṛtabindave
|
भक्तिरसामृतबिन्दुभ्याम्
bhaktirasāmṛtabindubhyām
|
भक्तिरसामृतबिन्दुभ्यः
bhaktirasāmṛtabindubhyaḥ
|
Ablativo |
भक्तिरसामृतबिन्दोः
bhaktirasāmṛtabindoḥ
|
भक्तिरसामृतबिन्दुभ्याम्
bhaktirasāmṛtabindubhyām
|
भक्तिरसामृतबिन्दुभ्यः
bhaktirasāmṛtabindubhyaḥ
|
Genitivo |
भक्तिरसामृतबिन्दोः
bhaktirasāmṛtabindoḥ
|
भक्तिरसामृतबिन्द्वोः
bhaktirasāmṛtabindvoḥ
|
भक्तिरसामृतबिन्दूनाम्
bhaktirasāmṛtabindūnām
|
Locativo |
भक्तिरसामृतबिन्दौ
bhaktirasāmṛtabindau
|
भक्तिरसामृतबिन्द्वोः
bhaktirasāmṛtabindvoḥ
|
भक्तिरसामृतबिन्दुषु
bhaktirasāmṛtabinduṣu
|