Sanskrit tools

Sanskrit declension


Declension of भक्तिरसामृतसिन्धु bhaktirasāmṛtasindhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिरसामृतसिन्धुः bhaktirasāmṛtasindhuḥ
भक्तिरसामृतसिन्धू bhaktirasāmṛtasindhū
भक्तिरसामृतसिन्धवः bhaktirasāmṛtasindhavaḥ
Vocative भक्तिरसामृतसिन्धो bhaktirasāmṛtasindho
भक्तिरसामृतसिन्धू bhaktirasāmṛtasindhū
भक्तिरसामृतसिन्धवः bhaktirasāmṛtasindhavaḥ
Accusative भक्तिरसामृतसिन्धुम् bhaktirasāmṛtasindhum
भक्तिरसामृतसिन्धू bhaktirasāmṛtasindhū
भक्तिरसामृतसिन्धून् bhaktirasāmṛtasindhūn
Instrumental भक्तिरसामृतसिन्धुना bhaktirasāmṛtasindhunā
भक्तिरसामृतसिन्धुभ्याम् bhaktirasāmṛtasindhubhyām
भक्तिरसामृतसिन्धुभिः bhaktirasāmṛtasindhubhiḥ
Dative भक्तिरसामृतसिन्धवे bhaktirasāmṛtasindhave
भक्तिरसामृतसिन्धुभ्याम् bhaktirasāmṛtasindhubhyām
भक्तिरसामृतसिन्धुभ्यः bhaktirasāmṛtasindhubhyaḥ
Ablative भक्तिरसामृतसिन्धोः bhaktirasāmṛtasindhoḥ
भक्तिरसामृतसिन्धुभ्याम् bhaktirasāmṛtasindhubhyām
भक्तिरसामृतसिन्धुभ्यः bhaktirasāmṛtasindhubhyaḥ
Genitive भक्तिरसामृतसिन्धोः bhaktirasāmṛtasindhoḥ
भक्तिरसामृतसिन्ध्वोः bhaktirasāmṛtasindhvoḥ
भक्तिरसामृतसिन्धूनाम् bhaktirasāmṛtasindhūnām
Locative भक्तिरसामृतसिन्धौ bhaktirasāmṛtasindhau
भक्तिरसामृतसिन्ध्वोः bhaktirasāmṛtasindhvoḥ
भक्तिरसामृतसिन्धुषु bhaktirasāmṛtasindhuṣu