Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तिरसामृतसिन्धु bhaktirasāmṛtasindhu, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तिरसामृतसिन्धुः bhaktirasāmṛtasindhuḥ
भक्तिरसामृतसिन्धू bhaktirasāmṛtasindhū
भक्तिरसामृतसिन्धवः bhaktirasāmṛtasindhavaḥ
Vocativo भक्तिरसामृतसिन्धो bhaktirasāmṛtasindho
भक्तिरसामृतसिन्धू bhaktirasāmṛtasindhū
भक्तिरसामृतसिन्धवः bhaktirasāmṛtasindhavaḥ
Acusativo भक्तिरसामृतसिन्धुम् bhaktirasāmṛtasindhum
भक्तिरसामृतसिन्धू bhaktirasāmṛtasindhū
भक्तिरसामृतसिन्धून् bhaktirasāmṛtasindhūn
Instrumental भक्तिरसामृतसिन्धुना bhaktirasāmṛtasindhunā
भक्तिरसामृतसिन्धुभ्याम् bhaktirasāmṛtasindhubhyām
भक्तिरसामृतसिन्धुभिः bhaktirasāmṛtasindhubhiḥ
Dativo भक्तिरसामृतसिन्धवे bhaktirasāmṛtasindhave
भक्तिरसामृतसिन्धुभ्याम् bhaktirasāmṛtasindhubhyām
भक्तिरसामृतसिन्धुभ्यः bhaktirasāmṛtasindhubhyaḥ
Ablativo भक्तिरसामृतसिन्धोः bhaktirasāmṛtasindhoḥ
भक्तिरसामृतसिन्धुभ्याम् bhaktirasāmṛtasindhubhyām
भक्तिरसामृतसिन्धुभ्यः bhaktirasāmṛtasindhubhyaḥ
Genitivo भक्तिरसामृतसिन्धोः bhaktirasāmṛtasindhoḥ
भक्तिरसामृतसिन्ध्वोः bhaktirasāmṛtasindhvoḥ
भक्तिरसामृतसिन्धूनाम् bhaktirasāmṛtasindhūnām
Locativo भक्तिरसामृतसिन्धौ bhaktirasāmṛtasindhau
भक्तिरसामृतसिन्ध्वोः bhaktirasāmṛtasindhvoḥ
भक्तिरसामृतसिन्धुषु bhaktirasāmṛtasindhuṣu