| Singular | Dual | Plural |
| Nominativo |
भक्तिरसामृतसिन्धुः
bhaktirasāmṛtasindhuḥ
|
भक्तिरसामृतसिन्धू
bhaktirasāmṛtasindhū
|
भक्तिरसामृतसिन्धवः
bhaktirasāmṛtasindhavaḥ
|
| Vocativo |
भक्तिरसामृतसिन्धो
bhaktirasāmṛtasindho
|
भक्तिरसामृतसिन्धू
bhaktirasāmṛtasindhū
|
भक्तिरसामृतसिन्धवः
bhaktirasāmṛtasindhavaḥ
|
| Acusativo |
भक्तिरसामृतसिन्धुम्
bhaktirasāmṛtasindhum
|
भक्तिरसामृतसिन्धू
bhaktirasāmṛtasindhū
|
भक्तिरसामृतसिन्धून्
bhaktirasāmṛtasindhūn
|
| Instrumental |
भक्तिरसामृतसिन्धुना
bhaktirasāmṛtasindhunā
|
भक्तिरसामृतसिन्धुभ्याम्
bhaktirasāmṛtasindhubhyām
|
भक्तिरसामृतसिन्धुभिः
bhaktirasāmṛtasindhubhiḥ
|
| Dativo |
भक्तिरसामृतसिन्धवे
bhaktirasāmṛtasindhave
|
भक्तिरसामृतसिन्धुभ्याम्
bhaktirasāmṛtasindhubhyām
|
भक्तिरसामृतसिन्धुभ्यः
bhaktirasāmṛtasindhubhyaḥ
|
| Ablativo |
भक्तिरसामृतसिन्धोः
bhaktirasāmṛtasindhoḥ
|
भक्तिरसामृतसिन्धुभ्याम्
bhaktirasāmṛtasindhubhyām
|
भक्तिरसामृतसिन्धुभ्यः
bhaktirasāmṛtasindhubhyaḥ
|
| Genitivo |
भक्तिरसामृतसिन्धोः
bhaktirasāmṛtasindhoḥ
|
भक्तिरसामृतसिन्ध्वोः
bhaktirasāmṛtasindhvoḥ
|
भक्तिरसामृतसिन्धूनाम्
bhaktirasāmṛtasindhūnām
|
| Locativo |
भक्तिरसामृतसिन्धौ
bhaktirasāmṛtasindhau
|
भक्तिरसामृतसिन्ध्वोः
bhaktirasāmṛtasindhvoḥ
|
भक्तिरसामृतसिन्धुषु
bhaktirasāmṛtasindhuṣu
|