Sanskrit tools

Sanskrit declension


Declension of भक्तिविलास bhaktivilāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिविलासः bhaktivilāsaḥ
भक्तिविलासौ bhaktivilāsau
भक्तिविलासाः bhaktivilāsāḥ
Vocative भक्तिविलास bhaktivilāsa
भक्तिविलासौ bhaktivilāsau
भक्तिविलासाः bhaktivilāsāḥ
Accusative भक्तिविलासम् bhaktivilāsam
भक्तिविलासौ bhaktivilāsau
भक्तिविलासान् bhaktivilāsān
Instrumental भक्तिविलासेन bhaktivilāsena
भक्तिविलासाभ्याम् bhaktivilāsābhyām
भक्तिविलासैः bhaktivilāsaiḥ
Dative भक्तिविलासाय bhaktivilāsāya
भक्तिविलासाभ्याम् bhaktivilāsābhyām
भक्तिविलासेभ्यः bhaktivilāsebhyaḥ
Ablative भक्तिविलासात् bhaktivilāsāt
भक्तिविलासाभ्याम् bhaktivilāsābhyām
भक्तिविलासेभ्यः bhaktivilāsebhyaḥ
Genitive भक्तिविलासस्य bhaktivilāsasya
भक्तिविलासयोः bhaktivilāsayoḥ
भक्तिविलासानाम् bhaktivilāsānām
Locative भक्तिविलासे bhaktivilāse
भक्तिविलासयोः bhaktivilāsayoḥ
भक्तिविलासेषु bhaktivilāseṣu