| Singular | Dual | Plural |
Nominativo |
भक्तिविलासः
bhaktivilāsaḥ
|
भक्तिविलासौ
bhaktivilāsau
|
भक्तिविलासाः
bhaktivilāsāḥ
|
Vocativo |
भक्तिविलास
bhaktivilāsa
|
भक्तिविलासौ
bhaktivilāsau
|
भक्तिविलासाः
bhaktivilāsāḥ
|
Acusativo |
भक्तिविलासम्
bhaktivilāsam
|
भक्तिविलासौ
bhaktivilāsau
|
भक्तिविलासान्
bhaktivilāsān
|
Instrumental |
भक्तिविलासेन
bhaktivilāsena
|
भक्तिविलासाभ्याम्
bhaktivilāsābhyām
|
भक्तिविलासैः
bhaktivilāsaiḥ
|
Dativo |
भक्तिविलासाय
bhaktivilāsāya
|
भक्तिविलासाभ्याम्
bhaktivilāsābhyām
|
भक्तिविलासेभ्यः
bhaktivilāsebhyaḥ
|
Ablativo |
भक्तिविलासात्
bhaktivilāsāt
|
भक्तिविलासाभ्याम्
bhaktivilāsābhyām
|
भक्तिविलासेभ्यः
bhaktivilāsebhyaḥ
|
Genitivo |
भक्तिविलासस्य
bhaktivilāsasya
|
भक्तिविलासयोः
bhaktivilāsayoḥ
|
भक्तिविलासानाम्
bhaktivilāsānām
|
Locativo |
भक्तिविलासे
bhaktivilāse
|
भक्तिविलासयोः
bhaktivilāsayoḥ
|
भक्तिविलासेषु
bhaktivilāseṣu
|