| Singular | Dual | Plural |
| Nominativo |
भक्तिविलासः
bhaktivilāsaḥ
|
भक्तिविलासौ
bhaktivilāsau
|
भक्तिविलासाः
bhaktivilāsāḥ
|
| Vocativo |
भक्तिविलास
bhaktivilāsa
|
भक्तिविलासौ
bhaktivilāsau
|
भक्तिविलासाः
bhaktivilāsāḥ
|
| Acusativo |
भक्तिविलासम्
bhaktivilāsam
|
भक्तिविलासौ
bhaktivilāsau
|
भक्तिविलासान्
bhaktivilāsān
|
| Instrumental |
भक्तिविलासेन
bhaktivilāsena
|
भक्तिविलासाभ्याम्
bhaktivilāsābhyām
|
भक्तिविलासैः
bhaktivilāsaiḥ
|
| Dativo |
भक्तिविलासाय
bhaktivilāsāya
|
भक्तिविलासाभ्याम्
bhaktivilāsābhyām
|
भक्तिविलासेभ्यः
bhaktivilāsebhyaḥ
|
| Ablativo |
भक्तिविलासात्
bhaktivilāsāt
|
भक्तिविलासाभ्याम्
bhaktivilāsābhyām
|
भक्तिविलासेभ्यः
bhaktivilāsebhyaḥ
|
| Genitivo |
भक्तिविलासस्य
bhaktivilāsasya
|
भक्तिविलासयोः
bhaktivilāsayoḥ
|
भक्तिविलासानाम्
bhaktivilāsānām
|
| Locativo |
भक्तिविलासे
bhaktivilāse
|
भक्तिविलासयोः
bhaktivilāsayoḥ
|
भक्तिविलासेषु
bhaktivilāseṣu
|