| Singular | Dual | Plural |
| Nominative |
भक्तिशतकम्
bhaktiśatakam
|
भक्तिशतके
bhaktiśatake
|
भक्तिशतकानि
bhaktiśatakāni
|
| Vocative |
भक्तिशतक
bhaktiśataka
|
भक्तिशतके
bhaktiśatake
|
भक्तिशतकानि
bhaktiśatakāni
|
| Accusative |
भक्तिशतकम्
bhaktiśatakam
|
भक्तिशतके
bhaktiśatake
|
भक्तिशतकानि
bhaktiśatakāni
|
| Instrumental |
भक्तिशतकेन
bhaktiśatakena
|
भक्तिशतकाभ्याम्
bhaktiśatakābhyām
|
भक्तिशतकैः
bhaktiśatakaiḥ
|
| Dative |
भक्तिशतकाय
bhaktiśatakāya
|
भक्तिशतकाभ्याम्
bhaktiśatakābhyām
|
भक्तिशतकेभ्यः
bhaktiśatakebhyaḥ
|
| Ablative |
भक्तिशतकात्
bhaktiśatakāt
|
भक्तिशतकाभ्याम्
bhaktiśatakābhyām
|
भक्तिशतकेभ्यः
bhaktiśatakebhyaḥ
|
| Genitive |
भक्तिशतकस्य
bhaktiśatakasya
|
भक्तिशतकयोः
bhaktiśatakayoḥ
|
भक्तिशतकानाम्
bhaktiśatakānām
|
| Locative |
भक्तिशतके
bhaktiśatake
|
भक्तिशतकयोः
bhaktiśatakayoḥ
|
भक्तिशतकेषु
bhaktiśatakeṣu
|