Sanskrit tools

Sanskrit declension


Declension of भक्तिशतक bhaktiśataka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिशतकम् bhaktiśatakam
भक्तिशतके bhaktiśatake
भक्तिशतकानि bhaktiśatakāni
Vocative भक्तिशतक bhaktiśataka
भक्तिशतके bhaktiśatake
भक्तिशतकानि bhaktiśatakāni
Accusative भक्तिशतकम् bhaktiśatakam
भक्तिशतके bhaktiśatake
भक्तिशतकानि bhaktiśatakāni
Instrumental भक्तिशतकेन bhaktiśatakena
भक्तिशतकाभ्याम् bhaktiśatakābhyām
भक्तिशतकैः bhaktiśatakaiḥ
Dative भक्तिशतकाय bhaktiśatakāya
भक्तिशतकाभ्याम् bhaktiśatakābhyām
भक्तिशतकेभ्यः bhaktiśatakebhyaḥ
Ablative भक्तिशतकात् bhaktiśatakāt
भक्तिशतकाभ्याम् bhaktiśatakābhyām
भक्तिशतकेभ्यः bhaktiśatakebhyaḥ
Genitive भक्तिशतकस्य bhaktiśatakasya
भक्तिशतकयोः bhaktiśatakayoḥ
भक्तिशतकानाम् bhaktiśatakānām
Locative भक्तिशतके bhaktiśatake
भक्तिशतकयोः bhaktiśatakayoḥ
भक्तिशतकेषु bhaktiśatakeṣu