| Singular | Dual | Plural |
| Nominativo |
भक्तिशतकम्
bhaktiśatakam
|
भक्तिशतके
bhaktiśatake
|
भक्तिशतकानि
bhaktiśatakāni
|
| Vocativo |
भक्तिशतक
bhaktiśataka
|
भक्तिशतके
bhaktiśatake
|
भक्तिशतकानि
bhaktiśatakāni
|
| Acusativo |
भक्तिशतकम्
bhaktiśatakam
|
भक्तिशतके
bhaktiśatake
|
भक्तिशतकानि
bhaktiśatakāni
|
| Instrumental |
भक्तिशतकेन
bhaktiśatakena
|
भक्तिशतकाभ्याम्
bhaktiśatakābhyām
|
भक्तिशतकैः
bhaktiśatakaiḥ
|
| Dativo |
भक्तिशतकाय
bhaktiśatakāya
|
भक्तिशतकाभ्याम्
bhaktiśatakābhyām
|
भक्तिशतकेभ्यः
bhaktiśatakebhyaḥ
|
| Ablativo |
भक्तिशतकात्
bhaktiśatakāt
|
भक्तिशतकाभ्याम्
bhaktiśatakābhyām
|
भक्तिशतकेभ्यः
bhaktiśatakebhyaḥ
|
| Genitivo |
भक्तिशतकस्य
bhaktiśatakasya
|
भक्तिशतकयोः
bhaktiśatakayoḥ
|
भक्तिशतकानाम्
bhaktiśatakānām
|
| Locativo |
भक्तिशतके
bhaktiśatake
|
भक्तिशतकयोः
bhaktiśatakayoḥ
|
भक्तिशतकेषु
bhaktiśatakeṣu
|