Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तिशतक bhaktiśataka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तिशतकम् bhaktiśatakam
भक्तिशतके bhaktiśatake
भक्तिशतकानि bhaktiśatakāni
Vocativo भक्तिशतक bhaktiśataka
भक्तिशतके bhaktiśatake
भक्तिशतकानि bhaktiśatakāni
Acusativo भक्तिशतकम् bhaktiśatakam
भक्तिशतके bhaktiśatake
भक्तिशतकानि bhaktiśatakāni
Instrumental भक्तिशतकेन bhaktiśatakena
भक्तिशतकाभ्याम् bhaktiśatakābhyām
भक्तिशतकैः bhaktiśatakaiḥ
Dativo भक्तिशतकाय bhaktiśatakāya
भक्तिशतकाभ्याम् bhaktiśatakābhyām
भक्तिशतकेभ्यः bhaktiśatakebhyaḥ
Ablativo भक्तिशतकात् bhaktiśatakāt
भक्तिशतकाभ्याम् bhaktiśatakābhyām
भक्तिशतकेभ्यः bhaktiśatakebhyaḥ
Genitivo भक्तिशतकस्य bhaktiśatakasya
भक्तिशतकयोः bhaktiśatakayoḥ
भक्तिशतकानाम् bhaktiśatakānām
Locativo भक्तिशतके bhaktiśatake
भक्तिशतकयोः bhaktiśatakayoḥ
भक्तिशतकेषु bhaktiśatakeṣu