Sanskrit tools

Sanskrit declension


Declension of भक्तिसंवर्धनशतक bhaktisaṁvardhanaśataka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्तिसंवर्धनशतकम् bhaktisaṁvardhanaśatakam
भक्तिसंवर्धनशतके bhaktisaṁvardhanaśatake
भक्तिसंवर्धनशतकानि bhaktisaṁvardhanaśatakāni
Vocative भक्तिसंवर्धनशतक bhaktisaṁvardhanaśataka
भक्तिसंवर्धनशतके bhaktisaṁvardhanaśatake
भक्तिसंवर्धनशतकानि bhaktisaṁvardhanaśatakāni
Accusative भक्तिसंवर्धनशतकम् bhaktisaṁvardhanaśatakam
भक्तिसंवर्धनशतके bhaktisaṁvardhanaśatake
भक्तिसंवर्धनशतकानि bhaktisaṁvardhanaśatakāni
Instrumental भक्तिसंवर्धनशतकेन bhaktisaṁvardhanaśatakena
भक्तिसंवर्धनशतकाभ्याम् bhaktisaṁvardhanaśatakābhyām
भक्तिसंवर्धनशतकैः bhaktisaṁvardhanaśatakaiḥ
Dative भक्तिसंवर्धनशतकाय bhaktisaṁvardhanaśatakāya
भक्तिसंवर्धनशतकाभ्याम् bhaktisaṁvardhanaśatakābhyām
भक्तिसंवर्धनशतकेभ्यः bhaktisaṁvardhanaśatakebhyaḥ
Ablative भक्तिसंवर्धनशतकात् bhaktisaṁvardhanaśatakāt
भक्तिसंवर्धनशतकाभ्याम् bhaktisaṁvardhanaśatakābhyām
भक्तिसंवर्धनशतकेभ्यः bhaktisaṁvardhanaśatakebhyaḥ
Genitive भक्तिसंवर्धनशतकस्य bhaktisaṁvardhanaśatakasya
भक्तिसंवर्धनशतकयोः bhaktisaṁvardhanaśatakayoḥ
भक्तिसंवर्धनशतकानाम् bhaktisaṁvardhanaśatakānām
Locative भक्तिसंवर्धनशतके bhaktisaṁvardhanaśatake
भक्तिसंवर्धनशतकयोः bhaktisaṁvardhanaśatakayoḥ
भक्तिसंवर्धनशतकेषु bhaktisaṁvardhanaśatakeṣu