| Singular | Dual | Plural |
| Nominative |
भक्तिसंवर्धनशतकम्
bhaktisaṁvardhanaśatakam
|
भक्तिसंवर्धनशतके
bhaktisaṁvardhanaśatake
|
भक्तिसंवर्धनशतकानि
bhaktisaṁvardhanaśatakāni
|
| Vocative |
भक्तिसंवर्धनशतक
bhaktisaṁvardhanaśataka
|
भक्तिसंवर्धनशतके
bhaktisaṁvardhanaśatake
|
भक्तिसंवर्धनशतकानि
bhaktisaṁvardhanaśatakāni
|
| Accusative |
भक्तिसंवर्धनशतकम्
bhaktisaṁvardhanaśatakam
|
भक्तिसंवर्धनशतके
bhaktisaṁvardhanaśatake
|
भक्तिसंवर्धनशतकानि
bhaktisaṁvardhanaśatakāni
|
| Instrumental |
भक्तिसंवर्धनशतकेन
bhaktisaṁvardhanaśatakena
|
भक्तिसंवर्धनशतकाभ्याम्
bhaktisaṁvardhanaśatakābhyām
|
भक्तिसंवर्धनशतकैः
bhaktisaṁvardhanaśatakaiḥ
|
| Dative |
भक्तिसंवर्धनशतकाय
bhaktisaṁvardhanaśatakāya
|
भक्तिसंवर्धनशतकाभ्याम्
bhaktisaṁvardhanaśatakābhyām
|
भक्तिसंवर्धनशतकेभ्यः
bhaktisaṁvardhanaśatakebhyaḥ
|
| Ablative |
भक्तिसंवर्धनशतकात्
bhaktisaṁvardhanaśatakāt
|
भक्तिसंवर्धनशतकाभ्याम्
bhaktisaṁvardhanaśatakābhyām
|
भक्तिसंवर्धनशतकेभ्यः
bhaktisaṁvardhanaśatakebhyaḥ
|
| Genitive |
भक्तिसंवर्धनशतकस्य
bhaktisaṁvardhanaśatakasya
|
भक्तिसंवर्धनशतकयोः
bhaktisaṁvardhanaśatakayoḥ
|
भक्तिसंवर्धनशतकानाम्
bhaktisaṁvardhanaśatakānām
|
| Locative |
भक्तिसंवर्धनशतके
bhaktisaṁvardhanaśatake
|
भक्तिसंवर्धनशतकयोः
bhaktisaṁvardhanaśatakayoḥ
|
भक्तिसंवर्धनशतकेषु
bhaktisaṁvardhanaśatakeṣu
|