| Singular | Dual | Plural |
Nominativo |
भक्तिसंवर्धनशतकम्
bhaktisaṁvardhanaśatakam
|
भक्तिसंवर्धनशतके
bhaktisaṁvardhanaśatake
|
भक्तिसंवर्धनशतकानि
bhaktisaṁvardhanaśatakāni
|
Vocativo |
भक्तिसंवर्धनशतक
bhaktisaṁvardhanaśataka
|
भक्तिसंवर्धनशतके
bhaktisaṁvardhanaśatake
|
भक्तिसंवर्धनशतकानि
bhaktisaṁvardhanaśatakāni
|
Acusativo |
भक्तिसंवर्धनशतकम्
bhaktisaṁvardhanaśatakam
|
भक्तिसंवर्धनशतके
bhaktisaṁvardhanaśatake
|
भक्तिसंवर्धनशतकानि
bhaktisaṁvardhanaśatakāni
|
Instrumental |
भक्तिसंवर्धनशतकेन
bhaktisaṁvardhanaśatakena
|
भक्तिसंवर्धनशतकाभ्याम्
bhaktisaṁvardhanaśatakābhyām
|
भक्तिसंवर्धनशतकैः
bhaktisaṁvardhanaśatakaiḥ
|
Dativo |
भक्तिसंवर्धनशतकाय
bhaktisaṁvardhanaśatakāya
|
भक्तिसंवर्धनशतकाभ्याम्
bhaktisaṁvardhanaśatakābhyām
|
भक्तिसंवर्धनशतकेभ्यः
bhaktisaṁvardhanaśatakebhyaḥ
|
Ablativo |
भक्तिसंवर्धनशतकात्
bhaktisaṁvardhanaśatakāt
|
भक्तिसंवर्धनशतकाभ्याम्
bhaktisaṁvardhanaśatakābhyām
|
भक्तिसंवर्धनशतकेभ्यः
bhaktisaṁvardhanaśatakebhyaḥ
|
Genitivo |
भक्तिसंवर्धनशतकस्य
bhaktisaṁvardhanaśatakasya
|
भक्तिसंवर्धनशतकयोः
bhaktisaṁvardhanaśatakayoḥ
|
भक्तिसंवर्धनशतकानाम्
bhaktisaṁvardhanaśatakānām
|
Locativo |
भक्तिसंवर्धनशतके
bhaktisaṁvardhanaśatake
|
भक्तिसंवर्धनशतकयोः
bhaktisaṁvardhanaśatakayoḥ
|
भक्तिसंवर्धनशतकेषु
bhaktisaṁvardhanaśatakeṣu
|